Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 yata īśvaro mṛtānapyutthāpayituṁ śaknotīti sa mene tasmāt sa upamārūpaṁ taṁ lebhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यत ईश्वरो मृतानप्युत्थापयितुं शक्नोतीति स मेने तस्मात् स उपमारूपं तं लेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যত ঈশ্ৱৰো মৃতানপ্যুত্থাপযিতুং শক্নোতীতি স মেনে তস্মাৎ স উপমাৰূপং তং লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যত ঈশ্ৱরো মৃতানপ্যুত্থাপযিতুং শক্নোতীতি স মেনে তস্মাৎ স উপমারূপং তং লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတ ဤၑွရော မၖတာနပျုတ္ထာပယိတုံ ၑက္နောတီတိ သ မေနေ တသ္မာတ် သ ဥပမာရူပံ တံ လေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yata IzvarO mRtAnapyutthApayituM zaknOtIti sa mEnE tasmAt sa upamArUpaM taM lEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:19
10 अन्तरसन्दर्भाः  

kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,


tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|


tathāpyādamā yādṛśaṁ pāpaṁ kṛtaṁ tādṛśaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat teṣāmapyupari mṛtyū rājatvam akarot sa ādam bhāvyādamo nidarśanamevāste|


asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti


yataḥ khrīṣṭaḥ satyapavitrasthānasya dṛṣṭāntarūpaṁ hastakṛtaṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargameva praviṣṭaḥ|


tacca dūṣyaṁ varttamānasamayasya dṛṣṭāntaḥ, yato hetoḥ sāmprataṁ saṁśodhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sevākāriṇo mānasikasiddhikaraṇe'samarthābhiḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्