Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yasmāt sa īśvareṇa nirmmitaṁ sthāpitañca bhittimūlayuktaṁ nagaraṁ pratyaikṣata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् स ईश्वरेण निर्म्मितं स्थापितञ्च भित्तिमूलयुक्तं नगरं प्रत्यैक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ স ঈশ্ৱৰেণ নিৰ্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগৰং প্ৰত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ স ঈশ্ৱরেণ নির্ম্মিতং স্থাপিতঞ্চ ভিত্তিমূলযুক্তং নগরং প্রত্যৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် သ ဤၑွရေဏ နိရ္မ္မိတံ သ္ထာပိတဉ္စ ဘိတ္တိမူလယုက္တံ နဂရံ ပြတျဲက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt sa IzvarENa nirmmitaM sthApitanjca bhittimUlayuktaM nagaraM pratyaikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:10
11 अन्तरसन्दर्भाः  

mama pitu gṛhe bahūni vāsasthāni santi no cet pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|


aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|


kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|


kintu te sarvvotkṛṣṭam arthataḥ svargīyaṁ deśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānasteṣām īśvara iti nāma gṛhītavān yataḥ sa teṣāṁ kṛte nagaramekaṁ saṁsthāpitavān|


kintu sīyonparvvato 'mareśvarasya nagaraṁ svargasthayirūśālamam ayutāni divyadūtāḥ


ataeva niścalarājyaprāptairasmābhiḥ so'nugraha ālambitavyo yena vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpeṇeśvaraṁ sevituṁ śaknuyāma|


yato 'trāsmākaṁ sthāyi nagaraṁ na vidyate kintu bhāvi nagaram asmābhiranviṣyate|


ekaikasya niveśanasya parijanānāṁ sthāpayitā kaścid vidyate yaśca sarvvasthāpayitā sa īśvara eva|


aparaṁ svargād avarohantī pavitrā nagarī, arthato navīnā yirūśālamapurī mayā dṛṣṭā, sā varāya vibhūṣitā kanyeva susajjitāsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्