Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:33 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

33 anyataśca tadbhogināṁ samāṁśino 'bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अन्यतश्च तद्भोगिनां समांशिनो ऽभवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অন্যতশ্চ তদ্ভোগিনাং সমাংশিনো ঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অন্যতশ্চ তদ্ভোগিনাং সমাংশিনো ঽভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အနျတၑ္စ တဒ္ဘေါဂိနာံ သမာံၑိနော 'ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 anyatazca tadbhOginAM samAMzinO 'bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:33
19 अन्तरसन्दर्भाः  

preritā vayaṁ śeṣā hantavyāśceveśvareṇa nidarśitāḥ| yato vayaṁ sarvvalokānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|


kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|


he bhrātaraḥ, khrīṣṭāśritavatya īśvarasya yāḥ samityo yihūdādeśe santi yūyaṁ tāsām anukāriṇo'bhavata, tadbhuktā lokāśca yadvad yihūdilokebhyastadvad yūyamapi svajātīyalokebhyo duḥkham alabhadhvaṁ|


ataevāsmākaṁ prabhumadhi tasya vandidāsaṁ māmadhi ca pramāṇaṁ dātuṁ na trapasva kintvīśvarīyaśaktyā susaṁvādasya kṛte duḥkhasya sahabhāgī bhava|


tathā misaradeśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mene yato hetoḥ sa puraskāradānam apaikṣata|


apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


yūyaṁ pāpena saha yudhyanto'dyāpi śoṇitavyayaparyyantaṁ pratirodhaṁ nākuruta|


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्