Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ একৈকো যাজকঃ প্ৰতিদিনম্ উপাসনাং কুৰ্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একৰূপান্ বলীন্ পুনঃ পুনৰুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ একৈকো যাজকঃ প্রতিদিনম্ উপাসনাং কুর্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একরূপান্ বলীন্ পুনঃ পুনরুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧကဲကော ယာဇကး ပြတိဒိနမ် ဥပါသနာံ ကုရွွန် ယဲၑ္စ ပါပါနိ နာၑယိတုံ ကဒါပိ န ၑကျန္တေ တာဒၖၑာန် ဧကရူပါန် ဗလီန် ပုနး ပုနရုတ္သၖဇန် တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:11
21 अन्तरसन्दर्भाः  

vyavasthā bhaviṣyanmaṅgalānāṁ chāyāsvarūpā na ca vastūnāṁ mūrttisvarūpā tato heto rnityaṁ dīyamānairekavidhai rvārṣikabalibhiḥ śaraṇāgatalokān siddhān karttuṁ kadāpi na śaknoti|


yato vṛṣāṇāṁ chāgānāṁ vā rudhireṇa pāpamocanaṁ na sambhavati|


yaḥ kaścit mahāyājako bhavati sa mānavānāṁ madhyāt nītaḥ san mānavānāṁ kṛta īśvaroddeśyaviṣaye'rthata upahārāṇāṁ pāpārthakabalīnāñca dāna niyujyate|


aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kṛte tataḥ paraṁ lokānāṁ pāpānāṁ kṛte balidānasya prayojanaṁ nāsti yata ātmabalidānaṁ kṛtvā tad ekakṛtvastena sampāditaṁ|


yacca dūṣyaṁ na manujaiḥ kintvīśvareṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sevakaḥ sa bhavati|


kiñca sa yadi pṛthivyām asthāsyat tarhi yājako nābhaviṣyat, yato ye vyavasthānusārāt naivedyāni dadatyetādṛśā yājakā vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्