Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যে পৰিত্ৰাণস্যাধিকাৰিণো ভৱিষ্যন্তি তেষাং পৰিচৰ্য্যাৰ্থং প্ৰেষ্যমাণাঃ সেৱনকাৰিণ আত্মানঃ কিং তে সৰ্ৱ্ৱে দূতা নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যে পরিত্রাণস্যাধিকারিণো ভৱিষ্যন্তি তেষাং পরিচর্য্যার্থং প্রেষ্যমাণাঃ সেৱনকারিণ আত্মানঃ কিং তে সর্ৱ্ৱে দূতা নহি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယေ ပရိတြာဏသျာဓိကာရိဏော ဘဝိၐျန္တိ တေၐာံ ပရိစရျျာရ္ထံ ပြေၐျမာဏား သေဝနကာရိဏ အာတ္မာနး ကိံ တေ သရွွေ ဒူတာ နဟိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yE paritrANasyAdhikAriNO bhaviSyanti tESAM paricaryyArthaM prESyamANAH sEvanakAriNa AtmAnaH kiM tE sarvvE dUtA nahi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:14
65 अन्तरसन्दर्भाः  

sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|


arthāt manujasutaḥ svāṁyadūtān preṣayiṣyati, tena te ca tasya rājyāt sarvvān vighnakāriṇo'dhārmmikalokāṁśca saṁgṛhya


tasmādavadhaddhaṁ, eteṣāṁ kṣudraprāṇinām ekamapi mā tucchīkuruta,


anantaraṁ teṣu gatavatmu parameśvarasya dūto yūṣaphe svapne darśanaṁ datvā jagāda, tvam utthāya śiśuṁ tanmātarañca gṛhītvā misardeśaṁ palāyasva, aparaṁ yāvadahaṁ tubhyaṁ vārttāṁ na kathayiṣyāmi, tāvat tatraiva nivasa, yato rājā herod śiśuṁ nāśayituṁ mṛgayiṣyate|


tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkṛta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


tataḥ pratārakeṇa sa paryyatyāji, tadā svargīyadūtairāgatya sa siṣeve|


atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ?


tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|


anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|


kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ kroḍa upaveśayāmāsuḥ|


dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā,


teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire|


iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|


ataḥ kutracin nirupitadine herod rājakīyaṁ paricchadaṁ paridhāya siṁhāsane samupaviśya tān prati kathām uktavān|


etasmin samaye parameśvarasya dūte samupasthite kārā dīptimatī jātā; tataḥ sa dūtaḥ pitarasya kukṣāvāvātaṁ kṛtvā taṁ jāgarayitvā bhāṣitavān tūrṇamuttiṣṭha; tatastasya hastasthaśṛṅkhaladvayaṁ galat patitaṁ|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


tadākasmāt mahān bhūmikampo'bhavat tena bhittimūlena saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvveṣāṁ bandhanāni ca muktāni|


yato yasyeśvarasya loko'haṁ yañcāhaṁ paricarāmi tadīya eko dūto hyo rātrau mamāntike tiṣṭhan kathitavān,


kintu rātrau parameśvarasya dūtaḥ kārāyā dvāraṁ mocayitvā tān bahirānīyākathayat,


tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|


bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|


eṣā teṣāṁ sadicchā yataste teṣām ṛṇinaḥ santi yato heto rbhinnajātīyā yeṣāṁ paramārthasyāṁśino jātā aihikaviṣaye teṣāmupakārastaiḥ karttavyaḥ|


ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|


ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|


ato ye viśvāsāśritāste viśvāsinebrāhīmā sārddham āśiṣaṁ labhante|


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


yuṣmākaṁ viśvāsārthakāya balidānāya sevanāya ca yadyapyahaṁ niveditavyo bhaveyaṁ tathāpi tenānandāmi sarvveṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


aparaṁ ya ipāphradīto mama bhrātā karmmayuddhābhyāṁ mama sahāyaśca yuṣmākaṁ dūto madīyopakārāya pratinidhiścāsti yuṣmatsamīpe tasya preṣaṇam āvaśyakam amanye|


kliśyamānebhyo yuṣmabhyaṁ śāntidānam īśvareṇa nyāyyaṁ bhotsyate;


itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ|


aparam ekaiko yājakaḥ pratidinam upāsanāṁ kurvvan yaiśca pāpāni nāśayituṁ kadāpi na śakyante tādṛśān ekarūpān balīn punaḥ punarutsṛjan tiṣṭhati|


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


ataḥ śithilā na bhavata kintu ye viśvāsena sahiṣṇutayā ca pratijñānāṁ phalādhikāriṇo jātāsteṣām anugāmino bhavata|


ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amoghatāṁ bāhulyato darśayitumicchan śapathena svapratijñāṁ sthirīkṛtavān|


kintvidānīm asau tasmāt śreṣṭhaṁ sevakapadaṁ prāptavān yataḥ sa śreṣṭhapratijñābhiḥ sthāpitasya śreṣṭhaniyamasya madhyastho'bhavat|


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|


'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,


he puruṣāḥ, yūyaṁ jñānato durbbalatarabhājanairiva yoṣidbhiḥ sahavāsaṁ kuruta, ekasya jīvanavarasya sahabhāginībhyatābhyaḥ samādaraṁ vitarata ca na ced yuṣmākaṁ prārthanānāṁ bādhā janiṣyate|


ādamataḥ saptamaḥ puruṣo yo hanokaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rveṣṭitaḥ prabhuḥ|


aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्