Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpe patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādṛkparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তৰ্হ্যাত্মিকভাৱযুক্তৈ ৰ্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনৰুত্থাপ্যতাং যূযমপি যথা তাদৃক্পৰীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যুষ্মাকং কশ্চিদ্ যদি কস্মিংশ্চিৎ পাপে পততি তর্হ্যাত্মিকভাৱযুক্তৈ র্যুষ্মাভিস্তিতিক্ষাভাৱং ৱিধায স পুনরুত্থাপ্যতাং যূযমপি যথা তাদৃক্পরীক্ষাযাং ন পতথ তথা সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယုၐ္မာကံ ကၑ္စိဒ် ယဒိ ကသ္မိံၑ္စိတ် ပါပေ ပတတိ တရှျာတ္မိကဘာဝယုက္တဲ ရျုၐ္မာဘိသ္တိတိက္ၐာဘာဝံ ဝိဓာယ သ ပုနရုတ္ထာပျတာံ ယူယမပိ ယထာ တာဒၖက္ပရီက္ၐာယာံ န ပတထ တထာ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:1
41 अन्तरसन्दर्भाः  

ahaṁ kṣamaṇaśīlo namramanāśca, tasmāt mama yugaṁ sveṣāmupari dhārayata mattaḥ śikṣadhvañca, tena yūyaṁ sve sve manasi viśrāmaṁ lapsyadhbe|


pitaro bahiraṅgana upaviśati, tadānīmekā dāsī tamupāgatya babhāṣe, tvaṁ gālīlīyayīśoḥ sahacaraekaḥ|


kukkuṭaravāt prāk tvaṁ māṁ trirapāhnoṣyase, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmṛtya bahiritvā khedād bhṛśaṁ cakranda|


ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|


yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi|


balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ soḍhavyaṁ na ca sveṣām iṣṭācāra ācaritavyaḥ|


śārīrikabhāvasya phalaṁ mṛtyuḥ kiñcātmikabhāvasya phale jīvanaṁ śāntiśca|


ataeva yaḥ kaścid susthiraṁmanyaḥ sa yanna patet tatra sāvadhāno bhavatu|


yaḥ kaścid ātmānam īśvarīyādeśavaktāram ātmanāviṣṭaṁ vā manyate sa yuṣmān prati mayā yad yat likhyate tatprabhunājñāpitam ītyurarī karotu|


ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|


he bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmme śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣe|


yuṣmākaṁ kā vāñchā? yuṣmatsamīpe mayā kiṁ daṇḍapāṇinā gantavyamuta premanamratātmayuktena vā?


upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|


yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|


ataḥ sa duḥkhasāgare yanna nimajjati tadarthaṁ yuṣmābhiḥ sa kṣantavyaḥ sāntvayitavyaśca|


iti hetoḥ prarthaye'haṁ yuṣmābhistasmin dayā kriyatāṁ|


parimitabhojitvamityādīnyātmanaḥ phalāni santi teṣāṁ viruddhā kāpi vyavasthā nahi|


he bhrātaraḥ asmākaṁ prabho ryīśukhrīṣṭasya prasādo yuṣmākam ātmani stheyāt| tathāstu|


he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,


yathā ca durbbalasya sandhisthānaṁ na bhajyeta svasthaṁ tiṣṭhet tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|


bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ|


yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|


yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|


manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्