Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 ye janā yuṣmākaṁ cāñcalyaṁ janayanti teṣāṁ chedanameva mayābhilaṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 ये जना युष्माकं चाञ्चल्यं जनयन्ति तेषां छेदनमेव मयाभिलष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যে জনা যুষ্মাকং চাঞ্চল্যং জনযন্তি তেষাং ছেদনমেৱ মযাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যে জনা যুষ্মাকং চাঞ্চল্যং জনযন্তি তেষাং ছেদনমেৱ মযাভিলষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေ ဇနာ ယုၐ္မာကံ စာဉ္စလျံ ဇနယန္တိ တေၐာံ ဆေဒနမေဝ မယာဘိလၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yE janA yuSmAkaM cAnjcalyaM janayanti tESAM chEdanamEva mayAbhilaSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:12
18 अन्तरसन्दर्भाः  

te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|


viśeṣato'smākam ājñām aprāpyāpi kiyanto janā asmākaṁ madhyād gatvā tvakchedo mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kṛtvā yuṣmān sasandehān akurvvan etāṁ kathāṁ vayam aśṛnma|


etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|


tataḥ pitarokathayat yuvāṁ kathaṁ parameśvarasyātmānaṁ parīkṣitum ekamantraṇāvabhavatāṁ? paśya ye tava patiṁ śmaśāne sthāpitavantaste dvārasya samīpe samupatiṣṭhanti tvāmapi bahirneṣyanti|


bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|


yataśchalenāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭena yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्