गलातियों 5:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script1 khrīṣṭo'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugena puna rna nibadhyadhvaṁ| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari1 ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 খ্ৰীষ্টোঽস্মভ্যং যৎ স্ৱাতন্ত্ৰ্যং দত্তৱান্ যূযং তত্ৰ স্থিৰাস্তিষ্ঠত দাসৎৱযুগেন পুন ৰ্ন নিবধ্যধ্ৱং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 খ্রীষ্টোঽস্মভ্যং যৎ স্ৱাতন্ত্র্যং দত্তৱান্ যূযং তত্র স্থিরাস্তিষ্ঠত দাসৎৱযুগেন পুন র্ন নিবধ্যধ্ৱং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 ခြီၐ္ဋော'သ္မဘျံ ယတ် သွာတန္တြျံ ဒတ္တဝါန် ယူယံ တတြ သ္ထိရာသ္တိၐ္ဌတ ဒါသတွယုဂေန ပုန ရ္န နိဗဓျဓွံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 khrISTO'smabhyaM yat svAtantryaM dattavAn yUyaM tatra sthirAstiSThata dAsatvayugEna puna rna nibadhyadhvaM| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|