Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yo yuṣmabhyam ātmānaṁ dattavān yuṣmanmadhya āścaryyāṇi karmmāṇi ca sādhitavān sa kiṁ vyavasthāpālanena viśvāsavākyasya śravaṇena vā tat kṛtavān?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यो युष्मभ्यम् आत्मानं दत्तवान् युष्मन्मध्य आश्चर्य्याणि कर्म्माणि च साधितवान् स किं व्यवस्थापालनेन विश्वासवाक्यस्य श्रवणेन वा तत् कृतवान्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চৰ্য্যাণি কৰ্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্ৰৱণেন ৱা তৎ কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যো যুষ্মভ্যম্ আত্মানং দত্তৱান্ যুষ্মন্মধ্য আশ্চর্য্যাণি কর্ম্মাণি চ সাধিতৱান্ স কিং ৱ্যৱস্থাপালনেন ৱিশ্ৱাসৱাক্যস্য শ্রৱণেন ৱা তৎ কৃতৱান্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယော ယုၐ္မဘျမ် အာတ္မာနံ ဒတ္တဝါန် ယုၐ္မန္မဓျ အာၑ္စရျျာဏိ ကရ္မ္မာဏိ စ သာဓိတဝါန် သ ကိံ ဝျဝသ္ထာပါလနေန ဝိၑွာသဝါကျသျ ၑြဝဏေန ဝါ တတ် ကၖတဝါန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yO yuSmabhyam AtmAnaM dattavAn yuSmanmadhya AzcaryyANi karmmANi ca sAdhitavAn sa kiM vyavasthApAlanEna vizvAsavAkyasya zravaNEna vA tat kRtavAn?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:5
14 अन्तरसन्दर्भाः  

ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


ataeva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|


kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,


sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|


khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|


bījaṁ bhejanīyam annañca vaptre yena viśrāṇyate sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|


ahaṁ yuṣmattaḥ kathāmekāṁ jijñāse yūyam ātmānaṁ kenālabhadhvaṁ? vyavasthāpālanena kiṁ vā viśvāsavākyasya śravaṇena?


yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्