Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিঞ্চ যূযং যদি খ্ৰীষ্টস্য ভৱথ তৰ্হি সুতৰাম্ ইব্ৰাহীমঃ সন্তানাঃ প্ৰতিজ্ঞযা সম্পদধিকাৰিণশ্চাধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিঞ্চ যূযং যদি খ্রীষ্টস্য ভৱথ তর্হি সুতরাম্ ইব্রাহীমঃ সন্তানাঃ প্রতিজ্ঞযা সম্পদধিকারিণশ্চাধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိဉ္စ ယူယံ ယဒိ ခြီၐ္ဋသျ ဘဝထ တရှိ သုတရာမ် ဣဗြာဟီမး သန္တာနား ပြတိဇ္ဉယာ သမ္ပဒဓိကာရိဏၑ္စာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:29
26 अन्तरसन्दर्भाः  

kintvasmākaṁ tāta ibrāhīm astīti sveṣu manaḥsu cīntayanto mā vyāharata| yato yuṣmān ahaṁ vadāmi, īśvara etebhyaḥ pāṣāṇebhya ibrāhīmaḥ santānān utpādayituṁ śaknoti|


ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|


kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|


yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|


parantvibrāhīme tasya santānāya ca pratijñāḥ prati śuśruvire tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyetyekavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa eva|


yasmāt sampadadhikāro yadi vyavasthayā bhavati tarhi pratijñayā na bhavati kintvīśvaraḥ pratijñayā tadadhikāritvam ibrāhīme 'dadāt|


ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|


ato ye viśvāsāśritāsta evebrāhīmaḥ santānā iti yuṣmābhi rjñāyatāṁ|


ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate


ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|


ye tu khrīṣṭasya lokāste ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśe nihatavantaḥ|


aparaṁ yāvanto lokā etasmin mārge caranti teṣām īśvarīyasya kṛtsnasyesrāyelaśca śānti rdayālābhaśca bhūyāt|


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ|


ye paritrāṇasyādhikāriṇo bhaviṣyanti teṣāṁ paricaryyārthaṁ preṣyamāṇāḥ sevanakāriṇa ātmānaḥ kiṁ te sarvve dūtā nahi?


vastuta ishāki tava vaṁśo vikhyāsyata iti vāg yamadhi kathitā tam advitīyaṁ putraṁ pratijñāprāptaḥ sa utsasarja|


aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amoghatāṁ bāhulyato darśayitumicchan śapathena svapratijñāṁ sthirīkṛtavān|


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्