Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 ataeva viśvāsasyānāgatasamaye vayaṁ vyavasthādhīnāḥ santo viśvāsasyodayaṁ yāvad ruddhā ivārakṣyāmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अतएव विश्वासस्यानागतसमये वयं व्यवस्थाधीनाः सन्तो विश्वासस्योदयं यावद् रुद्धा इवारक्ष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অতএৱ ৱিশ্ৱাসস্যানাগতসমযে ৱযং ৱ্যৱস্থাধীনাঃ সন্তো ৱিশ্ৱাসস্যোদযং যাৱদ্ ৰুদ্ধা ইৱাৰক্ষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অতএৱ ৱিশ্ৱাসস্যানাগতসমযে ৱযং ৱ্যৱস্থাধীনাঃ সন্তো ৱিশ্ৱাসস্যোদযং যাৱদ্ রুদ্ধা ইৱারক্ষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အတဧဝ ဝိၑွာသသျာနာဂတသမယေ ဝယံ ဝျဝသ္ထာဓီနား သန္တော ဝိၑွာသသျောဒယံ ယာဝဒ် ရုဒ္ဓါ ဣဝါရက္ၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 ataEva vizvAsasyAnAgatasamayE vayaM vyavasthAdhInAH santO vizvAsasyOdayaM yAvad ruddhA ivArakSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:23
15 अन्तरसन्दर्भाः  

īśvareṇa yaḥ preritaḥ saeva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya kare samarpitā ca|


he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?


yūyaṁ yadyātmanā vinīyadhve tarhi vyavasthāyā adhīnā na bhavatha|


ete sarvve pratijñāyāḥ phalānyaprāpya kevalaṁ dūrāt tāni nirīkṣya vanditvā ca, pṛthivyāṁ vayaṁ videśinaḥ pravāsinaścāsmaha iti svīkṛtya viśvāsena prāṇān tatyajuḥ|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्