Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্ৰচাৰণস্য ভাৰঃ পিতৰি যথা সমৰ্পিতস্তথৈৱাচ্ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্ৰচাৰণস্য ভাৰো মযি সমৰ্পিত ইতি তৈ ৰ্বুবুধে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্রচারণস্য ভারঃ পিতরি যথা সমর্পিতস্তথৈৱাচ্ছিন্নৎৱচাং মধ্যে সুসংৱাদপ্রচারণস্য ভারো মযি সমর্পিত ইতি তৈ র্বুবুধে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဆိန္နတွစာံ မဓျေ သုသံဝါဒပြစာရဏသျ ဘာရး ပိတရိ ယထာ သမရ္ပိတသ္တထဲဝါစ္ဆိန္နတွစာံ မဓျေ သုသံဝါဒပြစာရဏသျ ဘာရော မယိ သမရ္ပိတ ဣတိ တဲ ရ္ဗုဗုဓေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu chinnatvacAM madhyE susaMvAdapracAraNasya bhAraH pitari yathA samarpitastathaivAcchinnatvacAM madhyE susaMvAdapracAraNasya bhArO mayi samarpita iti tai rbubudhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:7
20 अन्तरसन्दर्भाः  

anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|


kintu te 'tīva virodhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulo vastraṁ dhunvan etāṁ kathāṁ kathitavān, yuṣmākaṁ śoṇitapātāparādho yuṣmān pratyeva bhavatu, tenāhaṁ niraparādho 'dyārabhya bhinnadeśīyānāṁ samīpaṁ yāmi|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi


icchukena tat kurvvatā mayā phalaṁ lapsyate kintvanicchuke'pi mayi tatkarmmaṇo bhāro'rpito'sti|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|


khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|


aparam āntiyakhiyānagaraṁ pitara āgate'haṁ tasya doṣitvāt samakṣaṁ tam abhartsayaṁ|


tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|


tadghoṣayitā dūto viśvāse satyadharmme ca bhinnajātīyānām upadeśakaścāhaṁ nyayūjye, etadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānṛtaṁ kathayāmi|


tasya ghoṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyukto'smi|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्