Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tatkāle'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramo'kāri kāriṣyate vā sa yanniṣphalo na bhavet tadarthaṁ bhinnajātīyānāṁ madhye mayā ghoṣyamāṇaḥ susaṁvādastatratyebhyo lokebhyo viśeṣato mānyebhyo narebhyo mayā nyavedyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তৎকালেঽহম্ ঈশ্ৱৰদৰ্শনাদ্ যাত্ৰাম্ অকৰৱং মযা যঃ পৰিশ্ৰমোঽকাৰি কাৰিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদৰ্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্ৰত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নৰেভ্যো মযা ন্যৱেদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তৎকালেঽহম্ ঈশ্ৱরদর্শনাদ্ যাত্রাম্ অকরৱং মযা যঃ পরিশ্রমোঽকারি কারিষ্যতে ৱা স যন্নিষ্ফলো ন ভৱেৎ তদর্থং ভিন্নজাতীযানাং মধ্যে মযা ঘোষ্যমাণঃ সুসংৱাদস্তত্রত্যেভ্যো লোকেভ্যো ৱিশেষতো মান্যেভ্যো নরেভ্যো মযা ন্যৱেদ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတ္ကာလေ'ဟမ် ဤၑွရဒရ္ၑနာဒ် ယာတြာမ် အကရဝံ မယာ ယး ပရိၑြမော'ကာရိ ကာရိၐျတေ ဝါ သ ယန္နိၐ္ဖလော န ဘဝေတ် တဒရ္ထံ ဘိန္နဇာတီယာနာံ မဓျေ မယာ ဃောၐျမာဏး သုသံဝါဒသ္တတြတျေဘျော လောကေဘျော ဝိၑေၐတော မာနျေဘျော နရေဘျော မယာ နျဝေဒျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:2
26 अन्तरसन्दर्भाः  

paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|


anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


yirūśālamyupasthāya preritagaṇena lokaprācīnagaṇena samājena ca samupagṛhītāḥ santaḥ svairīśvaro yāni karmmāṇi kṛtavān teṣāṁ sarvvavṛttāntān teṣāṁ samakṣam akathayan|


kṣaṇadāyāṁ prabhuḥ paulaṁ darśanaṁ datvā bhāṣitavān, mā bhaiṣīḥ, mā nirasīḥ kathāṁ pracāraya|


rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|


etasminneva samaye tatsabhāsthānāṁ sarvvalokānāṁ madhye sukhyāto gamilīyelnāmaka eko jano vyavasthāpakaḥ phirūśiloka utthāya preritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,


ataevecchatā yatamānena vā mānavena tanna sādhyate dayākāriṇeśvareṇaiva sādhyate|


vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,


yato yīśukhrīṣṭaṁ tasya kruśe hatatvañca vinā nānyat kimapi yuṣmanmadhye jñāpayituṁ vihitaṁ buddhavān|


paṇyalābhārthaṁ ye dhāvanti dhāvatāṁ teṣāṁ sarvveṣāṁ kevala ekaḥ paṇyaṁ labhate yuṣmābhiḥ kimetanna jñāyate? ato yūyaṁ yathā paṇyaṁ lapsyadhve tathaiva dhāvata|


tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|


ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|


ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


khrīṣṭasyānugraheṇa yo yuṣmān āhūtavān tasmānnivṛtya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manye|


parantu ye lokā mānyāste ye kecid bhaveyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karoti, ye ca mānyāste māṁ kimapi navīnaṁ nājñāpayan|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


pūrvvaṁ yūyaṁ sundaram adhāvata kintvidānīṁ kena bādhāṁ prāpya satyatāṁ na gṛhlītha?


yatasteṣāṁ madhye yūyaṁ jīvanavākyaṁ dhārayanto jagato dīpakā iva dīpyadhve| yuṣmābhistathā kṛte mama yatnaḥ pariśramo vā na niṣphalo jāta ityahaṁ khrīṣṭasya dine ślāghāṁ karttuṁ śakṣyāmi|


ato yūyaṁ prabhoḥ kṛte sampūrṇenānandena taṁ gṛhlīta tādṛśān lokāṁścādaraṇīyān manyadhvaṁ|


tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|


aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|


ato hetoretāvatsākṣimeghai rveṣṭitāḥ santo vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpite mārge dhairyyeṇa dhāvāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्