Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 kintu vyavasthāpālanena manuṣyaḥ sapuṇyo na bhavati kevalaṁ yīśau khrīṣṭe yo viśvāsastenaiva sapuṇyo bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kevalaṁ khrīṣṭe viśvāsena puṇyaprāptaye khrīṣṭe yīśau vyaśvasiva yato vyavasthāpālanena ko'pi mānavaḥ puṇyaṁ prāptuṁ na śaknoti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্ৰীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্ৰীষ্টে ৱিশ্ৱাসেন পুণ্যপ্ৰাপ্তযে খ্ৰীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্ৰাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্রীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্রীষ্টে ৱিশ্ৱাসেন পুণ্যপ্রাপ্তযে খ্রীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্রাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ဝျဝသ္ထာပါလနေန မနုၐျး သပုဏျော န ဘဝတိ ကေဝလံ ယီၑော် ခြီၐ္ဋေ ယော ဝိၑွာသသ္တေနဲဝ သပုဏျော ဘဝတီတိ ဗုဒ္ဓွာဝါမပိ ဝျဝသ္ထာပါလနံ ဝိနာ ကေဝလံ ခြီၐ္ဋေ ဝိၑွာသေန ပုဏျပြာပ္တယေ ခြီၐ္ဋေ ယီၑော် ဝျၑွသိဝ ယတော ဝျဝသ္ထာပါလနေန ကော'ပိ မာနဝး ပုဏျံ ပြာပ္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:16
41 अन्तरसन्दर्भाः  

kintu yīśurīśvarasyābhiṣiktaḥ suta eveti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham etāni sarvvāṇyalikhyanta|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|


yasmād eka īśvaro viśvāsāt tvakchedino viśvāsenātvakchedinaśca sapuṇyīkariṣyati|


sa yadi nijakriyābhyaḥ sapuṇyo bhavet tarhi tasyātmaślāghāṁ karttuṁ panthā bhavediti satyaṁ, kintvīśvarasya samīpe nahi|


yato'smākaṁ pāpanāśārthaṁ samarpito'smākaṁ puṇyaprāptyarthañcotthāpito'bhavat yo'smākaṁ prabhu ryīśustasyotthāpayitarīśvare


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvaro nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca preṣya tasya śarīre pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta;


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|


yuṣmākaṁ yāvanto lokā vyavasthayā sapuṇyībhavituṁ ceṣṭante te sarvve khrīṣṭād bhraṣṭā anugrahāt patitāśca|


yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


tato mayoktaṁ he maheccha bhavāneva tat jānāti| tena kathitaṁ, ime mahākleśamadhyād āgatya meेṣaśāvakasya rudhireṇa svīyaparicchadān prakṣālitavantaḥ śuklīkṛtavantaśca|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadeśīyānāṁ sarvvabhāṣāvādināñca mahālokāraṇyaṁ mayā dṛṣṭaṁ, tān gaṇayituṁ kenāpi na śakyaṁ, te ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavṛntāni vahantaḥ siṁhāsanasya meṣaśāvakasya cāntike tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्