Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততোঽপৰে সৰ্ৱ্ৱে যিহূদিনোঽপি তেন সাৰ্দ্ধং কপটাচাৰম্ অকুৰ্ৱ্ৱন্ বৰ্ণব্বা অপি তেষাং কাপট্যেন ৱিপথগাম্যভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততোঽপরে সর্ৱ্ৱে যিহূদিনোঽপি তেন সার্দ্ধং কপটাচারম্ অকুর্ৱ্ৱন্ বর্ণব্বা অপি তেষাং কাপট্যেন ৱিপথগাম্যভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတော'ပရေ သရွွေ ယိဟူဒိနော'ပိ တေန သာရ္ဒ္ဓံ ကပဋာစာရမ် အကုရွွန် ဗရ္ဏဗ္ဗာ အပိ တေၐာံ ကာပဋျေန ဝိပထဂါမျဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tatO'parE sarvvE yihUdinO'pi tEna sArddhaM kapaTAcAram akurvvan barNabbA api tESAM kApaTyEna vipathagAmyabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:13
17 अन्तरसन्दर्भाः  

tathaiva yūyamapi lokānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇeṣu kevalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|


viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,


pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|


ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|


yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|


ato yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavet tadarthaṁ sāvadhānā bhavata|


anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्