Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং ৱৰ্ষত্ৰযে ৱ্যতীতেঽহং পিতৰং সম্ভাষিতুং যিৰূশালমং গৎৱা পঞ্চদশদিনানি তেন সাৰ্দ্ধম্ অতিষ্ঠং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং ৱর্ষত্রযে ৱ্যতীতেঽহং পিতরং সম্ভাষিতুং যিরূশালমং গৎৱা পঞ্চদশদিনানি তেন সার্দ্ধম্ অতিষ্ঠং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ဝရ္ၐတြယေ ဝျတီတေ'ဟံ ပိတရံ သမ္ဘာၐိတုံ ယိရူၑာလမံ ဂတွာ ပဉ္စဒၑဒိနာနိ တေန သာရ္ဒ္ဓမ် အတိၐ္ဌံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:18
8 अन्तरसन्दर्भाः  

paścāt sa taṁ yiśoḥ samīpam ānayat| tadā yīśustaṁ dṛṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimon kintu tvannāmadheyaṁ kaiphāḥ vā pitaraḥ arthāt prastaro bhaviṣyati|


aparam āntiyakhiyānagaraṁ pitara āgate'haṁ tasya doṣitvāt samakṣaṁ tam abhartsayaṁ|


tataste prakṛtasusaṁvādarūpe saralapathe na carantīti dṛṣṭvāhaṁ sarvveṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?


kintu chinnatvacāṁ madhye susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhye susaṁvādapracāraṇasya bhāro mayi samarpita iti tai rbubudhe|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्