Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সাম্প্ৰতং কমহম্ অনুনযামি? ঈশ্ৱৰং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো ৰোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো ৰুৰুচিষেয তৰ্হি খ্ৰীষ্টস্য পৰিচাৰকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সাম্প্রতং কমহম্ অনুনযামি? ঈশ্ৱরং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো রোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো রুরুচিষেয তর্হি খ্রীষ্টস্য পরিচারকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သာမ္ပြတံ ကမဟမ် အနုနယာမိ? ဤၑွရံ ကိံဝါ မာနဝါန်? အဟံ ကိံ မာနုၐေဘျော ရောစိတုံ ယတေ? ယဒျဟမ် ဣဒါနီမပိ မာနုၐေဘျော ရုရုစိၐေယ တရှိ ခြီၐ္ဋသျ ပရိစာရကော န ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:10
20 अन्तरसन्दर्भाः  

herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|


yadyetadadhipateḥ śrotragocarībhavet, tarhi taṁ bodhayitvā yuṣmānaviṣyāmaḥ|


kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|


herod bahu mṛgayitvā tasyoddeśe na prāpte sati rakṣakān saṁpṛcchya teṣāṁ prāṇān hantum ādiṣṭavān|


tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


kintu yo jana āntariko yihūdī sa eva yihūdī aparañca kevalalikhitayā vyavasthayā na kintu mānasiko yastvakchedo yasya ca praśaṁsā manuṣyebhyo na bhūtvā īśvarād bhavati sa eva tvakchedaḥ|


aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|


ahamapyātmahitam aceṣṭamāno bahūnāṁ paritrāṇārthaṁ teṣāṁ hitaṁ ceṣṭamānaḥ sarvvaviṣaye sarvveṣāṁ tuṣṭikaro bhavāmītyanenāhaṁ yadvat khrīṣṭasyānugāmī tadvad yūyaṁ mamānugāmino bhavata|


yuṣmākaṁ samīpe vayaṁ puna rdoṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhve? he priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭena sarvvāṇyetāni kathayāmaḥ|


dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


he dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇo bhavata dṛṣṭigocarīyasevayā mānavebhyo rocituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabho rbhāीtyā kāryyaṁ kurudhvaṁ|


kintvīśvareṇāsmān parīkṣya viśvasanīyān mattvā ca yadvat susaṁvādo'smāsu samārpyata tadvad vayaṁ mānavebhyo na rurociṣamāṇāḥ kintvasmadantaḥkaraṇānāṁ parīkṣakāyeśvarāya rurociṣamāṇā bhāṣāmahe|


he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati|


yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karoti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknoti yataḥ sa īśvarāt jātaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्