Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 দীপ্তে ৰ্যৎ ফলং তৎ সৰ্ৱ্ৱৱিধহিতৈষিতাযাং ধৰ্ম্মে সত্যালাপে চ প্ৰকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 দীপ্তে র্যৎ ফলং তৎ সর্ৱ্ৱৱিধহিতৈষিতাযাং ধর্ম্মে সত্যালাপে চ প্রকাশতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဒီပ္တေ ရျတ် ဖလံ တတ် သရွွဝိဓဟိတဲၐိတာယာံ ဓရ္မ္မေ သတျာလာပေ စ ပြကာၑတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:9
18 अन्तरसन्दर्भाः  

manaḥparāvarttanasya samucitaṁ phalaṁ phalata|


aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|


he bhrātaro yūyaṁ sadbhāvayuktāḥ sarvvaprakāreṇa jñānena ca sampūrṇāḥ parasparopadeśe ca tatparā ityahaṁ niścitaṁ jānāmi,


aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugraho bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkaroṣi?


premnā satyatām ācaradbhiḥ sarvvaviṣaye khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,


ato yūyaṁ sarvve mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yato vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|


vastutastu satyatvena śṛṅkhalena kaṭiṁ baddhvā puṇyena varmmaṇā vakṣa ācchādya


khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|


he yoṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadeva prabhave rocate|


he īśvarasya loka tvam etebhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prema sahiṣṇutā kṣāntiścaitānyācara|


kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ|


viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto


sa dhārmmiko 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karoti sa tasmāt jāta ityapi jānīta|


he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्