Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 etadarthaṁ mānavaḥ svamātāpitaroै parityajya svabhāryyāyām āsaṁkṣyati tau dvau janāvekāṅgau bhaviṣyataḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 এতদৰ্থং মানৱঃ স্ৱমাতাপিতৰোै পৰিত্যজ্য স্ৱভাৰ্য্যাযাম্ আসংক্ষ্যতি তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 এতদর্থং মানৱঃ স্ৱমাতাপিতরোै পরিত্যজ্য স্ৱভার্য্যাযাম্ আসংক্ষ্যতি তৌ দ্ৱৌ জনাৱেকাঙ্গৌ ভৱিষ্যতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဧတဒရ္ထံ မာနဝး သွမာတာပိတရောै ပရိတျဇျ သွဘာရျျာယာမ် အာသံက္ၐျတိ တော် ဒွေါ် ဇနာဝေကာင်္ဂေါ် ဘဝိၐျတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:31
5 अन्तरसन्दर्भाः  

mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyate, tau dvau janāvekāṅgau bhaviṣyataḥ, kimetad yuṣmābhi rna paṭhitam?


yaḥ kaścid veśyāyām āsajyate sa tayā sahaikadeho bhavati kiṁ yūyametanna jānītha? yato likhitamāste, yathā, tau dvau janāvekāṅgau bhaviṣyataḥ|


etannigūḍhavākyaṁ gurutaraṁ mayā ca khrīṣṭasamitī adhi tad ucyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्