इफिसियों 5:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script3 kintu veśyāgamanaṁ sarvvavidhāśaucakriyā lobhaścaiteṣām uccāraṇamapi yuṣmākaṁ madhye na bhavatu, etadeva pavitralokānām ucitaṁ| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 কিন্তু ৱেশ্যাগমনং সৰ্ৱ্ৱৱিধাশৌচক্ৰিযা লোভশ্চৈতেষাম্ উচ্চাৰণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্ৰলোকানাম্ উচিতং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 কিন্তু ৱেশ্যাগমনং সর্ৱ্ৱৱিধাশৌচক্রিযা লোভশ্চৈতেষাম্ উচ্চারণমপি যুষ্মাকং মধ্যে ন ভৱতু, এতদেৱ পৱিত্রলোকানাম্ উচিতং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ကိန္တု ဝေၑျာဂမနံ သရွွဝိဓာၑော်စကြိယာ လောဘၑ္စဲတေၐာမ် ဥစ္စာရဏမပိ ယုၐ္မာကံ မဓျေ န ဘဝတု, ဧတဒေဝ ပဝိတြလောကာနာမ် ဥစိတံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|