Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 sa khrīṣṭo'pi samitau prītavān tasyāḥ kṛte ca svaprāṇān tyaktavān yataḥ sa vākye jalamajjanena tāṁ pariṣkṛtya pāvayitum

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 স খ্ৰীষ্টোঽপি সমিতৌ প্ৰীতৱান্ তস্যাঃ কৃতে চ স্ৱপ্ৰাণান্ ত্যক্তৱান্ যতঃ স ৱাক্যে জলমজ্জনেন তাং পৰিষ্কৃত্য পাৱযিতুম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 স খ্রীষ্টোঽপি সমিতৌ প্রীতৱান্ তস্যাঃ কৃতে চ স্ৱপ্রাণান্ ত্যক্তৱান্ যতঃ স ৱাক্যে জলমজ্জনেন তাং পরিষ্কৃত্য পাৱযিতুম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သ ခြီၐ္ဋော'ပိ သမိတော် ပြီတဝါန် တသျား ကၖတေ စ သွပြာဏာန် တျက္တဝါန် ယတး သ ဝါကျေ ဇလမဇ္ဇနေန တာံ ပရိၐ္ကၖတျ ပါဝယိတုမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:26
35 अन्तरसन्दर्भाः  

tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,


idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|


yadi yūyaṁ pracūraphalavanto bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyate tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhve|


tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|


yīśuravādīd yathārthataram ahaṁ kathayāmi manuje toyātmabhyāṁ puna rna jāte sa īśvarasya rājyaṁ praveṣṭuṁ na śaknoti|


ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadane manasi cāste, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyameva|


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


śirastraṁ paritrāṇam ātmanaḥ khaṅgañceśvarasya vākyaṁ dhārayata|


khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpeṇa yuṣmadantare nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabodhayata ca, anugṛhītatvāt prabhum uddiśya svamanobhi rgāyata ca|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|


yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|


ato hetorasmābhiḥ saralāntaḥkaraṇai rdṛḍhaviśvāsaiḥ pāpabodhāt prakṣālitamanobhi rnirmmalajale snātaśarīraiśceśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


tasmāt kiṁ budhyadhve yo jana īśvarasya putram avajānāti yena ca pavitrīkṛto 'bhavat tat niyamasya rudhiram apavitraṁ jānāti, anugrahakaram ātmānam apamanyate ca, sa kiyanmahāghorataradaṇḍasya yogyo bhaviṣyati?


tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān|


īśvarasya vādo'maraḥ prabhāvaviśiṣṭaśca sarvvasmād dvidhārakhaṅgādapi tīkṣṇaḥ, aparaṁ prāṇātmano rgranthimajjayośca paribhedāya vicchedakārī manasaśca saṅkalpānām abhipretānāñca vicārakaḥ|


tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante?


tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|


tannidarśanañcāvagāhanaṁ (arthataḥ śārīrikamalinatāyā yastyāgaḥ sa nahi kintvīśvarāyottamasaṁvedasya yā pratajñā saiva) yīśukhrīṣṭasya punarutthānenedānīm asmān uttārayati,


kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|


so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|


yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्