Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 premnā satyatām ācaradbhiḥ sarvvaviṣaye khrīṣṭam uddiśya varddhitavyañca, yataḥ sa mūrddhā,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 প্ৰেম্না সত্যতাম্ আচৰদ্ভিঃ সৰ্ৱ্ৱৱিষযে খ্ৰীষ্টম্ উদ্দিশ্য ৱৰ্দ্ধিতৱ্যঞ্চ, যতঃ স মূৰ্দ্ধা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 প্রেম্না সত্যতাম্ আচরদ্ভিঃ সর্ৱ্ৱৱিষযে খ্রীষ্টম্ উদ্দিশ্য ৱর্দ্ধিতৱ্যঞ্চ, যতঃ স মূর্দ্ধা,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ပြေမ္နာ သတျတာမ် အာစရဒ္ဘိး သရွွဝိၐယေ ခြီၐ္ဋမ် ဥဒ္ဒိၑျ ဝရ္ဒ္ဓိတဝျဉ္စ, ယတး သ မူရ္ဒ္ဓါ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:15
21 अन्तरसन्दर्भाः  

aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dṛṣṭvā vyāhṛtavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyellokaḥ|


aparañca yuṣmākaṁ prema kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad ṛtīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|


ekaikasya puruṣasyottamāṅgasvarūpaḥ khrīṣṭaḥ, yoṣitaścottamāṅgasvarūpaḥ pumān, khrīṣṭasya cottamāṅgasvarūpa īśvaraḥ|


kintu trapāyuktāni pracchannakarmmāṇi vihāya kuṭilatācaraṇamakurvvanta īśvarīyavākyaṁ mithyāvākyairamiśrayantaḥ satyadharmmasya prakāśaneneśvarasya sākṣāt sarvvamānavānāṁ saṁvedagocare svān praśaṁsanīyān darśayāmaḥ|


etad aham ājñayā kathayāmīti nahi kintvanyeṣām utsāhakāraṇād yuṣmākamapi premnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyate|


sarvvāṇi tasya caraṇayoradho nihitavān yā samitistasya śarīraṁ sarvvatra sarvveṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kṛtvā


vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca


tena kṛtsnā nirmmitiḥ saṁgrathyamānā prabhoḥ pavitraṁ mandiraṁ bhavituṁ varddhate|


ato yūyaṁ sarvve mithyākathanaṁ parityajya samīpavāsibhiḥ saha satyālāpaṁ kuruta yato vayaṁ parasparam aṅgapratyaṅgā bhavāmaḥ|


yataḥ khrīṣṭo yadvat samite rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yoṣito mūrddhā|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|


yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


he mama priyabālakāḥ, vākyena jihvayā vāsmābhiḥ prema na karttavyaṁ kintu kāryyeṇa satyatayā caiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्