Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অৰ্থতঃ পূৰ্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্ৰকাশিতৱাক্যেনেশ্ৱৰস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অর্থতঃ পূর্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্রকাশিতৱাক্যেনেশ্ৱরস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အရ္ထတး ပူရွွံ မယာ သံက္ၐေပေဏ ယထာ လိခိတံ တထာဟံ ပြကာၑိတဝါကျေနေၑွရသျ နိဂူဎံ ဘာဝံ ဇ္ဉာပိတော'ဘဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:3
23 अन्तरसन्दर्भाः  

tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,


tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|


tataḥ parasparam atiśayakolāhale samupasthite phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhanto 'kathayan, etasya mānavasya kamapi doṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta enaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyena na yotsyāmaḥ|


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate,


ātmaślāghā mamānupayuktā kintvahaṁ prabho rdarśanādeśānām ākhyānaṁ kathayituṁ pravartte|


ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|


arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,


kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi|


ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ


phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|


he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्