Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 svargapṛthivyo ryadyad vidyate tatsarvvaṁ sa khrīṣṭe saṁgrahīṣyatīti hitaiṣiṇā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 স্ৱৰ্গপৃথিৱ্যো ৰ্যদ্যদ্ ৱিদ্যতে তৎসৰ্ৱ্ৱং স খ্ৰীষ্টে সংগ্ৰহীষ্যতীতি হিতৈষিণা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 স্ৱর্গপৃথিৱ্যো র্যদ্যদ্ ৱিদ্যতে তৎসর্ৱ্ৱং স খ্রীষ্টে সংগ্রহীষ্যতীতি হিতৈষিণা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သွရ္ဂပၖထိဝျော ရျဒျဒ် ဝိဒျတေ တတ္သရွွံ သ ခြီၐ္ဋေ သံဂြဟီၐျတီတိ ဟိတဲၐိဏာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:9
28 अन्तरसन्दर्भाः  

tataḥ sa pratyavadat, svargarājyasya nigūḍhāṁ kathāṁ vedituṁ yuṣmabhyaṁ sāmarthyamadāyi, kintu tebhyo nādāyi|


he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||


tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan teे vyaśvasan|


tasmin yīśau īśvarasya pūrvvaniścitamantraṇānirūpaṇānusāreṇa mṛtyau samarpite sati yūyaṁ taṁ dhṛtvā duṣṭalokānāṁ hastaiḥ kruśe vidhitvāhata|


'nyadeśīyalokā isrāyellokāśca sarvva ete sabhāyām atiṣṭhan|


he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;


aparam īśvarīyanirūpaṇānusāreṇāhūtāḥ santo ye tasmin prīyante sarvvāṇi militvā teṣāṁ maṅgalaṁ sādhayanti, etad vayaṁ jānīmaḥ|


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


ahaṁ kasmāccit manuṣyāt taṁ na gṛhītavān na vā śikṣitavān kevalaṁ yīśoḥ khrīṣṭasya prakāśanādeva|


kiñca ya īśvaro mātṛgarbhasthaṁ māṁ pṛthak kṛtvā svīyānugraheṇāhūtavān


sa yadā mayi svaputraṁ prakāśituṁ bhinnadeśīyānāṁ samīpe bhayā taṁ ghoṣayituñcābhyalaṣat tadāhaṁ kravyaśoṇitābhyāṁ saha na mantrayitvā


pūrvvaṁ khrīṣṭe viśvāsino ye vayam asmatto yat tasya mahimnaḥ praśaṁsā jāyate,


tasya ya īdṛśo'nugrahanidhistasmāt so'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpeṇa vitaritavān|


yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca


aparaṁ yasya mahattvaṁ sarvvasvīkṛtam īśvarabhaktestat nigūḍhavākyamidam īśvaro mānavadehe prakāśita ātmanā sapuṇyīkṛto dūtaiḥ sandṛṣṭaḥ sarvvajātīyānāṁ nikaṭe ghoṣito jagato viśvāsapātrībhūtastejaḥprāptaye svargaṁ nītaśceti|


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्