Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতো ৱযং প্ৰভুতঃ স্ৱৰ্গাধিকাৰৰূপং ফলং লপ্স্যামহ ইতি যূযং জানীথ যস্মাদ্ যূযং প্ৰভোঃ খ্ৰীষ্টস্য দাসা ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতো ৱযং প্রভুতঃ স্ৱর্গাধিকাররূপং ফলং লপ্স্যামহ ইতি যূযং জানীথ যস্মাদ্ যূযং প্রভোঃ খ্রীষ্টস্য দাসা ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတော ဝယံ ပြဘုတး သွရ္ဂာဓိကာရရူပံ ဖလံ လပ္သျာမဟ ဣတိ ယူယံ ဇာနီထ ယသ္မာဒ် ယူယံ ပြဘေား ခြီၐ္ဋသျ ဒါသာ ဘဝထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:24
31 अन्तरसन्दर्भाः  

yo bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhatte, sa bhaviṣyadvādinaḥ phalaṁ lapsyate, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhatte sa dhārmmikamānavasya phalaṁ prāpsyati|


tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|


ye yuṣmāsu prema kurvvanti, yūyaṁ yadi kevalaṁ tevveva prema kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādṛśaṁ kiṁ na kurvvanti?


aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|


aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|


tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|


ato yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā ṛṇamarpayata, tathā kṛte yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yato yuṣmākaṁ pitā kṛtaghnānāṁ durvṭattānāñca hitamācarati|


kaścid yadi mama sevako bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sevakeाpi tatra sthāsyati; yo jano māṁ sevate mama pitāpi taṁ sammaṁsyate|


idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|


īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ


etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ|


prabhuto ya upadeśo mayā labdho yuṣmāsu samarpitaśca sa eṣaḥ|


ropayitṛsektārau ca samau tayorekaikaśca svaśramayogyaṁ svavetanaṁ lapsyate|


yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


dṛṣṭigocarīyaparicaryyayā mānuṣebhyo rocituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanobhirīścarasyecchāṁ sādhayata|


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san


ataeva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्