Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yaiै rdravyai rbhogena kṣayaṁ gantavyaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যদি যূযং খ্ৰীষ্টেন সাৰ্দ্ধং সংসাৰস্য ৱৰ্ণমালাযৈ মৃতা অভৱত তৰ্হি যৈै ৰ্দ্ৰৱ্যৈ ৰ্ভোগেন ক্ষযং গন্তৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যদি যূযং খ্রীষ্টেন সার্দ্ধং সংসারস্য ৱর্ণমালাযৈ মৃতা অভৱত তর্হি যৈै র্দ্রৱ্যৈ র্ভোগেন ক্ষযং গন্তৱ্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယဒိ ယူယံ ခြီၐ္ဋေန သာရ္ဒ္ဓံ သံသာရသျ ဝရ္ဏမာလာယဲ မၖတာ အဘဝတ တရှိ ယဲै ရ္ဒြဝျဲ ရ္ဘောဂေန က္ၐယံ ဂန္တဝျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:20
19 अन्तरसन्दर्भाः  

yadi yūyaṁ jagato lokā abhaviṣyata tarhi jagato lokā yuṣmān ātmīyān buddhvāpreṣyanta; kintu yūyaṁ jagato lokā na bhavatha, ahaṁ yuṣmān asmājjagato'rocayam etasmāt kāraṇājjagato lokā yuṣmān ṛtīyante|


yataḥ śarīre caranto'pi vayaṁ śārīrikaṁ yuddhaṁ na kurmmaḥ|


tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|


kintu yenāhaṁ saṁsārāya hataḥ saṁsāro'pi mahyaṁ hatastadasmatprabho ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|


yataḥ sa sandhiṁ vidhāya tau dvau svasmin ekaṁ nutanaṁ mānavaṁ karttuṁ


yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|


ato hetoḥ khādyākhādye peyāpeye utsavaḥ pratipad viśrāmavāraścaiteṣu sarvveṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gṛhlīta|


tāni mā spṛśa mā bhuṁkṣva mā gṛhāṇeti mānavairādiṣṭān śikṣitāṁśca vidhīn


sāvadhānā bhavata mānuṣikaśikṣāta ihalokasya varṇamālātaścotpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā ko'pi yuṣmākaṁ kṣatiṁ na janayatu|


yato yūyaṁ mṛtavanto yuṣmākaṁ jīvitañca khrīṣṭena sārddham īśvare guptam asti|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


he vyabhicāriṇo vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata eva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa eveśvarasya śatru rbhavati|


vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्