Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:22 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

22 yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যতঃ স স্ৱসম্মুখে পৱিত্ৰান্ নিষ্কলঙ্কান্ অনিন্দনীযাংশ্চ যুষ্মান্ স্থাপযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যতঃ স স্ৱসম্মুখে পৱিত্রান্ নিষ্কলঙ্কান্ অনিন্দনীযাংশ্চ যুষ্মান্ স্থাপযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယတး သ သွသမ္မုခေ ပဝိတြာန် နိၐ္ကလင်္ကာန် အနိန္ဒနီယာံၑ္စ ယုၐ္မာန် သ္ထာပယိတုမ် ဣစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:22
21 अन्तरसन्दर्भाः  

vaṁśe trātāramekaṁ sa samutpāditavān svayam|


he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|


sarvvañcaitad īśvarasya karmma yato yīśukhrīṣṭena sa evāsmān svena sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|


vayaṁ yat tasya samakṣaṁ premnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sṛṣṭe pūrvvaṁ tenāsmān abhirocitavān, nijābhilaṣitānurodhācca


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|


tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|


yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


yataḥ sa yathāsmān sarvvasmād adharmmāt mocayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ekaṁ prajāvargaṁ pāvayet tadartham asmākaṁ kṛte ātmadānaṁ kṛtavān|


tena mano'bhilāṣeṇa ca vayaṁ yīśukhrīṣṭasyaikakṛtvaḥ svaśarīrotsargāt pavitrīkṛtā abhavāma|


yataḥ so'smadarthaṁ tiraskariṇyārthataḥ svaśarīreṇa navīnaṁ jīvanayuktañcaikaṁ panthānaṁ nirmmitavān,


nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen|


yasmād īśvarasya sannidhim asmān ānetum adhārmmikāṇāṁ vinimayena dhārmmikaḥ khrīṣṭo 'pyekakṛtvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhe māritaḥ kintvātmanaḥ sambandhe puna rjīvito 'bhavat|


ataeva he priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्