Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:40 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

40 kintu pitarastāḥ sarvvā bahiḥ kṛtvā jānunī pātayitvā prārthitavān; paścāt śavaṁ prati dṛṣṭiṁ kṛtvā kathitavān, he ṭābīthe tvamuttiṣṭha, iti vākya ukte sā strī cakṣuṣī pronmīlya pitaram avalokyotthāyopāviśat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু পিতৰস্তাঃ সৰ্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্ৰাৰ্থিতৱান্; পশ্চাৎ শৱং প্ৰতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্ৰী চক্ষুষী প্ৰোন্মীল্য পিতৰম্ অৱলোক্যোত্থাযোপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু পিতরস্তাঃ সর্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্রার্থিতৱান্; পশ্চাৎ শৱং প্রতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্রী চক্ষুষী প্রোন্মীল্য পিতরম্ অৱলোক্যোত্থাযোপাৱিশৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ပိတရသ္တား သရွွာ ဗဟိး ကၖတွာ ဇာနုနီ ပါတယိတွာ ပြာရ္ထိတဝါန်; ပၑ္စာတ် ၑဝံ ပြတိ ဒၖၐ္ဋိံ ကၖတွာ ကထိတဝါန်, ဟေ ဋာဗီထေ တွမုတ္တိၐ္ဌ, ဣတိ ဝါကျ ဥက္တေ သာ သ္တြီ စက္ၐုၐီ ပြောန္မီလျ ပိတရမ် အဝလောကျောတ္ထာယောပါဝိၑတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:40
14 अन्तरसन्दर्भाः  

tasmāt prārthanākāle antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpe prārthayasva; tena tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil


kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣṭhat;


atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|


paścāt sa tasmād ekaśarakṣepād bahi rgatvā jānunī pātayitvā etat prārthayāñcakre,


paścāt sa sarvvān bahiḥ kṛtvā kanyāyāḥ karau dhṛtvājuhuve, he kanye tvamuttiṣṭha,


etāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|


tatasteṣu saptasu dineṣu yāpiteṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt te sabālavṛddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭe jānupātaṁ prārthayāmahi|


tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|


tasmāt sa jānunī pātayitvā proccaiḥ śabdaṁ kṛtvā, he prabhe pāpametad eteṣu mā sthāpaya, ityuktvā mahānidrāṁ prāpnot|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्