Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 এতস্মাদ্ বৰ্ণব্বাস্তং গৃহীৎৱা প্ৰেৰিতানাং সমীপমানীয মাৰ্গমধ্যে প্ৰভুঃ কথং তস্মৈ দৰ্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগৰে যীশো ৰ্নাম প্ৰাচাৰযৎ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 এতস্মাদ্ বর্ণব্বাস্তং গৃহীৎৱা প্রেরিতানাং সমীপমানীয মার্গমধ্যে প্রভুঃ কথং তস্মৈ দর্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগরে যীশো র্নাম প্রাচারযৎ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဧတသ္မာဒ် ဗရ္ဏဗ္ဗာသ္တံ ဂၖဟီတွာ ပြေရိတာနာံ သမီပမာနီယ မာရ္ဂမဓျေ ပြဘုး ကထံ တသ္မဲ ဒရ္ၑနံ ဒတ္တဝါန် ယား ကထာၑ္စ ကထိတဝါန် သ စ ယထာက္ၐောဘး သန် ဒမ္မေၐက္နဂရေ ယီၑော ရ္နာမ ပြာစာရယတ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:27
20 अन्तरसन्दर्भाः  

iti vārttāyāṁ yirūśālamasthamaṇḍalīyalokānāṁ karṇagocarībhūtāyām āntiyakhiyānagaraṁ gantu te barṇabbāṁ prairayan|


śeṣe śaulaṁ mṛgayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyoddeśaṁ prāpya tam āntiyakhiyānagaram ānayat;


tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


he parameśvara adhunā teṣāṁ tarjanaṁ garjanañca śṛṇu;


viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,


tato 'naniyo gatvā gṛhaṁ praviśya tasya gātre hastārpraṇaṁ kṛtvā kathitavān, he bhrātaḥ śaula tvaṁ yathā dṛṣṭiṁ prāpnoṣi pavitreṇātmanā paripūrṇo bhavasi ca, tadarthaṁ tavāgamanakāle yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ preṣitavān|


tasmād anyadeśīyalokaiḥ sārddhaṁ vivādasyopasthitatvāt te taṁ hantum aceṣṭanta|


sarvvaśeṣe'kālajātatulyo yo'haṁ, so'hamapi tasya darśanaṁ prāptavān|


sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?


tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्