Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 kintu śaulasteṣāmetasyā mantraṇāyā vārttāṁ prāptavān| te taṁ hantuṁ tu divāniśaṁ guptāḥ santo nagarasya dvāre'tiṣṭhan;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্তু শৌলস্তেষামেতস্যা মন্ত্ৰণাযা ৱাৰ্ত্তাং প্ৰাপ্তৱান্| তে তং হন্তুং তু দিৱানিশং গুপ্তাঃ সন্তো নগৰস্য দ্ৱাৰেঽতিষ্ঠন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্তু শৌলস্তেষামেতস্যা মন্ত্রণাযা ৱার্ত্তাং প্রাপ্তৱান্| তে তং হন্তুং তু দিৱানিশং গুপ্তাঃ সন্তো নগরস্য দ্ৱারেঽতিষ্ঠন্;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တု ၑော်လသ္တေၐာမေတသျာ မန္တြဏာယာ ဝါရ္တ္တာံ ပြာပ္တဝါန်၊ တေ တံ ဟန္တုံ တု ဒိဝါနိၑံ ဂုပ္တား သန္တော နဂရသျ ဒွါရေ'တိၐ္ဌန်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintu zaulastESAmEtasyA mantraNAyA vArttAM prAptavAn| tE taM hantuM tu divAnizaM guptAH santO nagarasya dvArE'tiSThan;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:24
15 अन्तरसन्दर्भाः  

phalataḥ sarvvathā namramanāḥ san bahuśrupātena yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhoḥ sevāmakaravaṁ|


tatra māsatrayaṁ sthitvā tasmāt suriyādeśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgeṇa pratyāgantuṁ matiṁ kṛtavān|


tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā etāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamenaṁ preṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|


kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|


bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|


tasmāt śiṣyāstaṁ nītvā rātrau piṭake nidhāya prācīreṇāvārohayan|


dammeṣakanagare'ritārājasya kāryyādhyakṣo māṁ dharttum icchan yadā sainyaistad dammeṣakanagaram arakṣayat


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्