Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 tataḥ sa pratyavadat, he pitaro he bhrātaraḥ sarvve lākā manāṁsi nidhaddhvaṁ|asmākaṁ pūrvvapuruṣa ibrāhīm hāraṇnagare vāsakaraṇāt pūrvvaṁ yadā arām-naharayimadeśe āsīt tadā tejomaya īśvaro darśanaṁ datvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ স প্ৰত্যৱদৎ, হে পিতৰো হে ভ্ৰাতৰঃ সৰ্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ হাৰণ্নগৰে ৱাসকৰণাৎ পূৰ্ৱ্ৱং যদা অৰাম্-নহৰযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱৰো দৰ্শনং দৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ স প্রত্যৱদৎ, হে পিতরো হে ভ্রাতরঃ সর্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ হারণ্নগরে ৱাসকরণাৎ পূর্ৱ্ৱং যদা অরাম্-নহরযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱরো দর্শনং দৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး သ ပြတျဝဒတ်, ဟေ ပိတရော ဟေ ဘြာတရး သရွွေ လာကာ မနာံသိ နိဓဒ္ဓွံ၊ အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ဟာရဏ္နဂရေ ဝါသကရဏာတ် ပူရွွံ ယဒါ အရာမ်-နဟရယိမဒေၑေ အာသီတ် တဒါ တေဇောမယ ဤၑွရော ဒရ္ၑနံ ဒတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:2
29 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati||


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


yiśayiyo yadā yīśo rmahimānaṁ vilokya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdṛśaṁ prakāśayat|


he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta|


iti kathāyāṁ kathitāyāṁ phirūśisidūkinoḥ parasparaṁ bhinnavākyatvāt sabhāyā madhye dvau saṁghau jātau|


tataḥ paraṁ mahāyājakaḥ pṛṣṭavān, eṣā kathāṁ kiṁ satyā?


ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan|


asmākaṁ prabho ryīśukhrīṣṭasya tāto yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabodhakañcātmānaṁ deyāt|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|


he mama bhrātaraḥ, yūyam asmākaṁ tejasvinaḥ prabho ryīśukhrīṣṭasya dharmmaṁ mukhāpekṣayā na dhārayata|


he prabho īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamevārhasi samprāptuṁ yat sarvvaṁ sasṛje tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmame||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्