Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰঞ্চ ঈশ্ৱৰস্য কথা দেশং ৱ্যাপ্নোৎ ৱিশেষতো যিৰূশালমি নগৰে শিষ্যাণাং সংখ্যা প্ৰভূতৰূপেণাৱৰ্দ্ধত যাজকানাং মধ্যেপি বহৱঃ খ্ৰীষ্টমতগ্ৰাহিণোঽভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরঞ্চ ঈশ্ৱরস্য কথা দেশং ৱ্যাপ্নোৎ ৱিশেষতো যিরূশালমি নগরে শিষ্যাণাং সংখ্যা প্রভূতরূপেণাৱর্দ্ধত যাজকানাং মধ্যেপি বহৱঃ খ্রীষ্টমতগ্রাহিণোঽভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရဉ္စ ဤၑွရသျ ကထာ ဒေၑံ ဝျာပ္နောတ် ဝိၑေၐတော ယိရူၑာလမိ နဂရေ ၑိၐျာဏာံ သံချာ ပြဘူတရူပေဏာဝရ္ဒ္ဓတ ယာဇကာနာံ မဓျေပိ ဗဟဝး ခြီၐ္ဋမတဂြာဟိဏော'ဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:7
25 अन्तरसन्दर्भाः  

kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|


tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|


tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagṛhād dūrīkurvvantīti bhayāt te taṁ na svīkṛtavantaḥ|


tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|


kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|


bahuduḥkhāni bhuktvāpīśvararājyaṁ praveṣṭavyam iti kāraṇād dharmmamārge sthātuṁ vinayaṁ kṛtvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|


parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|


iti śrutvā te prabhuṁ dhanyaṁ procya vākyamidam abhāṣanta, he bhrāta ryihūdīyānāṁ madhye bahusahasrāṇi lokā viśvāsina āsate kintu te sarvve vyavasthāmatācāriṇa etat pratyakṣaṁ paśyasi|


tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|


aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti


tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ


yo janaḥ pūrvvam asmān pratyupadravamakarot sa tadā yaṁ dharmmamanāśayat tamevedānīṁ pracārayatīti|


ato yāvat samayastiṣṭhati tāvat sarvvān prati viśeṣato viśvāsaveśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|


sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|


tadānīm īśvarānabhijñebhyo 'smatprabho ryīśukhrīṣṭasya susaṁvādāgrāhakebhyaśca lokebhyo jājvalyamānena vahninā samucitaṁ phalaṁ yīśunā dāsyate;


tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


viśvāsenebrāhīm āhūtaḥ san ājñāṁ gṛhītvā yasya sthānasyādhikārastena prāptavyastat sthānaṁ prasthitavān kintu prasthānasamaye kka yāmīti nājānāt|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat|


kintu he priyatamāḥ, yūyaṁ sveṣām atipavitraviśvāse nicīyamānāḥ pavitreṇātmanā prārthanāṁ kurvvanta


he priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lekhituṁ mama bahuyatne jāte pūrvvakāle pavitralokeṣu samarpito yo dharmmastadarthaṁ yūyaṁ prāṇavyayenāpi saceṣṭā bhavateti vinayārthaṁ yuṣmān prati patralekhanamāvaśyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्