Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অতো হে ভ্ৰাতৃগণ ৱযম্ এতৎকৰ্ম্মণো ভাৰং যেভ্যো দাতুং শক্নুম এতাদৃশান্ সুখ্যাত্যাপন্নান্ পৱিত্ৰেণাত্মনা জ্ঞানেন চ পূৰ্ণান্ সপ্প্ৰজনান্ যূযং স্ৱেষাং মধ্যে মনোনীতান্ কুৰুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অতো হে ভ্রাতৃগণ ৱযম্ এতৎকর্ম্মণো ভারং যেভ্যো দাতুং শক্নুম এতাদৃশান্ সুখ্যাত্যাপন্নান্ পৱিত্রেণাত্মনা জ্ঞানেন চ পূর্ণান্ সপ্প্রজনান্ যূযং স্ৱেষাং মধ্যে মনোনীতান্ কুরুত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အတော ဟေ ဘြာတၖဂဏ ဝယမ် ဧတတ္ကရ္မ္မဏော ဘာရံ ယေဘျော ဒါတုံ ၑက္နုမ ဧတာဒၖၑာန် သုချာတျာပန္နာန် ပဝိတြေဏာတ္မနာ ဇ္ဉာနေန စ ပူရ္ဏာန် သပ္ပြဇနာန် ယူယံ သွေၐာံ မဓျေ မနောနီတာန် ကုရုတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:3
34 अन्तरसन्दर्भाः  

kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru


tasmāt sa śiṣyo na mariṣyatīti bhrātṛgaṇamadhye kiṁvadantī jātā kintu sa na mariṣyatīti vākyaṁ yīśu rnāvadat kevalaṁ mama punarāgamanaparyyantaṁ yadi taṁ sthāpayitum icchāmi tatra tava kiṁ? iti vākyam uktavān|


tasmin samaye tatra sthāne sākalyena viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarasteṣāṁ madhye tiṣṭhan uktavān


ato yohano majjanam ārabhyāsmākaṁ samīpāt prabho ryīśoḥ svargārohaṇadinaṁ yāvat sosmākaṁ madhye yāvanti dināni yāpitavān


tataste pratyavadan karṇīliyanāmā śuddhasattva īśvaraparāyaṇo yihūdīyadeśasthānāṁ sarvveṣāṁ sannidhau sukhyātyāpanna ekaḥ senāpati rnijagṛhaṁ tvāmāhūya netuṁ tvattaḥ kathā śrotuñca pavitradūtena samādiṣṭaḥ|


tasmin patre likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādeśasthabhinnadeśīyabhrātṛgaṇāya preritagaṇasya lokaprācīnagaṇasya bhrātṛgaṇasya ca namaskāraḥ|


sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|


tasmāt sarvve pavitreṇātmanā paripūrṇāḥ santa ātmā yathā vācitavān tadanusāreṇānyadeśīyānāṁ bhāṣā uktavantaḥ|


tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko


tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma|


tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|


etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān


preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|


kintu bhrātṛgaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ preṣitavān|


ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,


tato mamāgamanasamaye yūyaṁ yāneva viśvāsyā iti vediṣyatha tebhyo'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān preṣayiṣyāmi|


sarvvanāśajanakena surāpānena mattā mā bhavata kintvātmanā pūryyadhvaṁ|


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|


dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्