Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:41 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

41 kintu tasya nāmārthaṁ vayaṁ lajjābhogasya yogyatvena gaṇitā ityatra te sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 কিন্তু তস্য নামাৰ্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্ৰ তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 কিন্তু তস্য নামার্থং ৱযং লজ্জাভোগস্য যোগ্যৎৱেন গণিতা ইত্যত্র তে সানন্দাঃ সন্তঃ সভাস্থানাং সাক্ষাদ্ অগচ্ছন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ကိန္တု တသျ နာမာရ္ထံ ဝယံ လဇ္ဇာဘောဂသျ ယောဂျတွေန ဂဏိတာ ဣတျတြ တေ သာနန္ဒား သန္တး သဘာသ္ထာနာံ သာက္ၐာဒ် အဂစ္ဆန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 kintu tasya nAmArthaM vayaM lajjAbhOgasya yOgyatvEna gaNitA ityatra tE sAnandAH santaH sabhAsthAnAM sAkSAd agacchan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:41
18 अन्तरसन्दर्भाः  

yadā lokā manuṣyasūno rnāmaheto ryuṣmān ṛृtīyiṣyante pṛthak kṛtvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|


kintu te mama nāmakāraṇād yuṣmān prati tādṛśaṁ vyavahariṣyanti yato yo māṁ preritavān taṁ te na jānanti|


kintu sa pratyāvādīt, yūyaṁ kiṁ kurutha? kiṁ krandanena mamāntaḥkaraṇaṁ vidīrṇaṁ kariṣyatha? prabho ryīśo rnāmno nimittaṁ yirūśālami baddho bhavituṁ kevala tanna prāṇān dātumapi sasajjosmi|


iti śrutvā te pratyūṣe mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇena sahito mahāyājaka āgatya mantrigaṇam isrāyelvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kṛtvā kārāyāstān āpayituṁ padātigaṇaṁ preritavān|


tat kevalaṁ nahi kintu kleśabhoge'pyānandāmo yataḥ kleśāाd dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,


tasmāt khrīṣṭaheto rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalo'smi tadaiva sabalo bhavāmi|


yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,


yūyaṁ mama bandhanasya duḥkhena duḥkhino 'bhavata, yuṣmākam uttamā nityā ca sampattiḥ svarge vidyata iti jñātvā sānandaṁ sarvvasvasyāpaharaṇam asahadhvañca|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|


yataste tasya nāmnā yātrāṁ vidhāya bhinnajātīyebhyaḥ kimapi na gṛhītavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्