Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 isrāyelvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kṛtvā svadakṣiṇapārśve tasyānnatim akarot|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইস্ৰাযেল্ৱংশানাং মনঃপৰিৱৰ্ত্তনং পাপক্ষমাঞ্চ কৰ্ত্তুং ৰাজানং পৰিত্ৰাতাৰঞ্চ কৃৎৱা স্ৱদক্ষিণপাৰ্শ্ৱে তস্যান্নতিম্ অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইস্রাযেল্ৱংশানাং মনঃপরিৱর্ত্তনং পাপক্ষমাঞ্চ কর্ত্তুং রাজানং পরিত্রাতারঞ্চ কৃৎৱা স্ৱদক্ষিণপার্শ্ৱে তস্যান্নতিম্ অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣသြာယေလွံၑာနာံ မနးပရိဝရ္တ္တနံ ပါပက္ၐမာဉ္စ ကရ္တ္တုံ ရာဇာနံ ပရိတြာတာရဉ္စ ကၖတွာ သွဒက္ၐိဏပါရ္ၑွေ တသျာန္နတိမ် အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:31
57 अन्तरसन्दर्भाः  

yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|


yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|


kintu pṛthivyāṁ pāpāni mārṣṭuṁ manuṣyaputrasya sāmarthyamasti, etad yuṣmān jñāpayituṁ (sa tasmai pakṣāghātine kathayāmāsa)


kintu ye vahirbhūtāḥ "te paśyantaḥ paśyanti kintu na jānanti, śṛṇvantaḥ śṛṇvanti kintu na budhyante, cettai rmanaḥsu kadāpi parivarttiteṣu teṣāṁ pāpānyamocayiṣyanta," atohetostān prati dṛṣṭāntaireva tāni mayā kathitāni|


sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


tāṁ yoṣāmavadan kevalaṁ tava vākyena pratīma iti na, kintu sa jagato'bhiṣiktastrāteti tasya kathāṁ śrutvā vayaṁ svayamevājñāsamahi|


kathāmetāṁ śruvā te kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvaronyadeśīyalokebhyopi manaḥparivarttanarūpaṁ dānam adāt|


tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|


sa īśvarasya dakṣiṇakareṇonnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kṛtavān tasya phalaṁ prāpya yat paśyatha śṛṇutha ca tadavarṣat|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|


ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;


ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|


nicetṛbhi ryuṣmābhirayaṁ yaḥ prastaro'vajñāto'bhavat sa pradhānakoṇasya prastaro'bhavat|


yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|


vayaṁ tasya śoṇitena muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|


kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|


tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|


mama trāturīśvarasyājñayā ca tasya ghoṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


kimapi nāpahareyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayeyuriti tān ādiśa| yata evamprakāreṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣaye tai rbhūṣitavyā|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|


yataḥ sa svargaṁ gatveśvarasya dakṣiṇe vidyate svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|


yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve|


trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati|


kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen|


pitā jagatrātāraṁ putraṁ preṣitavān etad vayaṁ dṛṣṭvā pramāṇayāmaḥ|


yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्