Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 striyaḥ puruṣāśca bahavo lokā viśvāsya prabhuṁ śaraṇamāpannāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 স্ত্ৰিযঃ পুৰুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্ৰভুং শৰণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 স্ত্রিযঃ পুরুষাশ্চ বহৱো লোকা ৱিশ্ৱাস্য প্রভুং শরণমাপন্নাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 သ္တြိယး ပုရုၐာၑ္စ ဗဟဝေါ လောကာ ဝိၑွာသျ ပြဘုံ ၑရဏမာပန္နား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:14
24 अन्तरसन्दर्भाः  

sa svayaṁ sādhu rviśvāsena pavitreṇātmanā ca paripūrṇaḥ san ganoniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tena prabhoḥ śiṣyā aneke babhūvuḥ|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|


matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|


tathāpi ye lokāstayorupadeśam aśṛṇvan teṣāṁ prāyeṇa pañcasahasrāṇi janā vyaśvasan|


aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|


kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya teṣāṁ strīpuruṣobhayalokā majjitā abhavan|


kintu śaulo gṛhe gṛhe bhramitvā striyaḥ puruṣāṁśca dhṛtvā kārāyāṁ baddhvā maṇḍalyā mahotpātaṁ kṛtavān|


striyaṁ puruṣañca tanmatagrāhiṇaṁ yaṁ kañcit paśyati tān dhṛtvā baddhvā yirūśālamam ānayatītyāśayena dammeṣaknagarīyaṁ dharmmasamājān prati patraṁ yācitavān|


itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|


etādṛśaṁ dṛṣṭvā lodśāroṇanivāsino lokāḥ prabhuṁ prati parāvarttanta|


eṣā kathā samastayāphonagaraṁ vyāptā tasmād aneke lokāḥ prabhau vyaśvasan|


bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ?


ato yuṣmanmadhye yihūdiyūnānino rdāsasvatantrayo ryoṣāpuruṣayośca ko'pi viśeṣo nāsti; sarvve yūyaṁ khrīṣṭe yīśāveka eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्