Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:36 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

36 viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 ৱিশেষতঃ কুপ্ৰোপদ্ৱীপীযো যোসিনামকো লেৱিৱংশজাত একো জনো ভূম্যধিকাৰী, যং প্ৰেৰিতা বৰ্ণব্বা অৰ্থাৎ সান্ত্ৱনাদাযক ইত্যুক্ত্ৱা সমাহূযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 ৱিশেষতঃ কুপ্রোপদ্ৱীপীযো যোসিনামকো লেৱিৱংশজাত একো জনো ভূম্যধিকারী, যং প্রেরিতা বর্ণব্বা অর্থাৎ সান্ত্ৱনাদাযক ইত্যুক্ত্ৱা সমাহূযন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဝိၑေၐတး ကုပြောပဒွီပီယော ယောသိနာမကော လေဝိဝံၑဇာတ ဧကော ဇနော ဘူမျဓိကာရီ, ယံ ပြေရိတာ ဗရ္ဏဗ္ဗာ အရ္ထာတ် သာန္တွနာဒါယက ဣတျုက္တွာ သမာဟူယန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:36
24 अन्तरसन्दर्भाः  

yākūb tasya bhrātā yohan ca āndriyaḥ philipo barthalamayaḥ,


barṇabbāśaulayo rdvārā prācīnalokānāṁ samīpaṁ tat preṣitavantaḥ|


tadā herod īśvarasya sammānaṁ nākarot; tasmāddhetoḥ parameśvarasya dūto haṭhāt taṁ prāharat tenaiva sa kīṭaiḥ kṣīṇaḥ san prāṇān ajahāt| kintvīśvarasya kathā deśaṁ vyāpya prabalābhavat| tataḥ paraṁ barṇabbāśaulau yasya karmmaṇo bhāraṁ prāpnutāṁ tābhyāṁ tasmin sampādite sati mārkanāmnā vikhyāto yo yohan taṁ saṅginaṁ kṛtvā yirūśālamnagarāt pratyāgatau|


aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyāाbhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|


anantaraṁ barṇabbāpaulābhyām īśvaro bhinnadeśīyānāṁ madhye yadyad āścaryyam adbhutañca karmma kṛtavān tadvṛttāntaṁ tau svamukhābhyām avarṇayatāṁ sabhāsthāḥ sarvve nīravāḥ santaḥ śrutavantaḥ|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


tena mārkanāmnā vikhyātaṁ yohanaṁ saṅginaṁ karttuṁ barṇabbā matimakarot,


itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;


tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|


kupropadvīpaṁ dṛṣṭvā taṁ savyadiśi sthāpayitvā suriyādeśaṁ gatvā potasthadravyāṇyavarohayituṁ soranagare lāgitavantaḥ|


tasmāt pote mocite sati sammukhavāyoḥ sambhavād vayaṁ kupropadvīpasya tīrasamīpena gatavantaḥ|


etasmād barṇabbāstaṁ gṛhītvā preritānāṁ samīpamānīya mārgamadhye prabhuḥ kathaṁ tasmai darśanaṁ dattavān yāḥ kathāśca kathitavān sa ca yathākṣobhaḥ san dammeṣaknagare yīśo rnāma prācārayat etān sarvvavṛttāntān tān jñāpitavān|


kintu yo jana īśvarīyādeśaṁ kathayati sa pareṣāṁ niṣṭhāyai hitopadeśāya sāntvanāyai ca bhāṣate|


sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?


anantaraṁ caturdaśasu vatsareṣu gateṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānoṁ tītamapi svasaṅginam akaravaṁ|


tato'pare sarvve yihūdino'pi tena sārddhaṁ kapaṭācāram akurvvan barṇabbā api teṣāṁ kāpaṭyena vipathagāmyabhavat|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्