Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 "upagatya janānetān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śroṣyatha yūyaṁ hi kintu yūyaṁ na bhotsyatha| netrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কৰ্ণৈঃ শ্ৰোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈ ৰ্দ্ৰক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কর্ণৈঃ শ্রোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্রৈ র্দ্রক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 "ဥပဂတျ ဇနာနေတာန် တွံ ဘာၐသွ ဝစသ္တွိဒံ၊ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဟိ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲ ရ္ဒြက္ၐျထ ယူယဉ္စ ဇ္ဉာတုံ ယူယံ န ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 "upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:26
20 अन्तरसन्दर्भाः  

kintu ye vahirbhūtāḥ "te paśyantaḥ paśyanti kintu na jānanti, śṛṇvantaḥ śṛṇvanti kintu na budhyante, cettai rmanaḥsu kadāpi parivarttiteṣu teṣāṁ pāpānyamocayiṣyanta," atohetostān prati dṛṣṭāntaireva tāni mayā kathitāni|


tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;


atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,


tataḥ sa vyājahāra, īśvarīyarājyasya guhyāni jñātuṁ yuṣmabhyamadhikāro dīyate kintvanye yathā dṛṣṭvāpi na paśyanti śrutvāpi ma budhyante ca tadarthaṁ teṣāṁ purastāt tāḥ sarvvāḥ kathā dṛṣṭāntena kathyante|


etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्