Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 এতৎকাৰণাদ্ অহং যুষ্মান্ দ্ৰষ্টুং সংলপিতুঞ্চাহূযম্ ইস্ৰাযেল্ৱশীযানাং প্ৰত্যাশাহেতোহম্ এতেন শুঙ্খলেন বদ্ধোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 এতৎকারণাদ্ অহং যুষ্মান্ দ্রষ্টুং সংলপিতুঞ্চাহূযম্ ইস্রাযেল্ৱশীযানাং প্রত্যাশাহেতোহম্ এতেন শুঙ্খলেন বদ্ধোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဧတတ္ကာရဏာဒ် အဟံ ယုၐ္မာန် ဒြၐ္ဋုံ သံလပိတုဉ္စာဟူယမ် ဣသြာယေလွၑီယာနာံ ပြတျာၑာဟေတောဟမ် ဧတေန ၑုင်္ခလေန ဗဒ္ဓေါ'ဘဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:20
18 अन्तरसन्दर्भाः  

iti hetorāhvānaśravaṇamātrāt kāñcanāpattim akṛtvā yuṣmākaṁ samīpam āgatosmi; pṛcchāmi yūyaṁ kinnimittaṁ mām āhūyata?


iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


sa sahasrasenāpatiḥ sannidhāvāgamya paulaṁ dhṛtvā śṛṅkhaladvayena baddham ādiśya tān pṛṣṭavān eṣa kaḥ? kiṁ karmma cāyaṁ kṛtavān?


anantaraṁ paulasteṣām arddhaṁ sidūkilokā arddhaṁ phirūśilokā iti dṛṣṭvā proccaiḥ sabhāsthalokān avadat he bhrātṛgaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mṛtalokānām utthāne pratyāśākaraṇād ahamapavāditosmi|


dhārmmikāṇām adhārmmikāṇāñca pramītalokānāmevotthānaṁ bhaviṣyatīti kathāmime svīkurvvanti tathāhamapi tasmin īśvare pratyāśāṁ karomi;


tataḥ so'vādīt bhavān ye ye lokāśca mama kathām adya śṛṇvanti prāyeṇa iti nahi kintvetat śṛṅkhalabandhanaṁ vinā sarvvathā te sarvve mādṛśā bhavantvitīśvasya samīpe prārthaye'ham|


dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ|


ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|


ato bandirahaṁ prabho rnāmnā yuṣmān vinaye yūyaṁ yenāhvānenāhūtāstadupayuktarūpeṇa


tathā nirbhayena svareṇotsāhena ca susaṁvādasya nigūḍhavākyapracārāya vaktṛाtā yat mahyaṁ dīyate tadarthaṁ mamāpi kṛte prārthanāṁ kurudhvaṁ|


aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,


ahaṁ paulaḥ svahastākṣareṇa yuṣmān namaskāraṁ jñāpayāmi yūyaṁ mama bandhanaṁ smarata| yuṣmān pratyanugraho bhūyāt| āmena|


kintvadhunāsmākaṁ paritrātu ryīśoḥ khrīṣṭasyāgamanena prākāśata| khrīṣṭo mṛtyuṁ parājitavān susaṁvādena ca jīvanam amaratāñca prakāśitavān|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|


susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्