Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ইত্থং তত্ৰ ত্ৰিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূৰী তাদৃশ একঃ সিকন্দৰীযনগৰস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আৰুহ্য যাত্ৰাম্ অকুৰ্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ইত্থং তত্র ত্রিষু মাসেষু গতেষু যস্য চিহ্নং দিযস্কূরী তাদৃশ একঃ সিকন্দরীযনগরস্য পোতঃ শীতকালং যাপযন্ তস্মিন্ উপদ্ৱীপে ঽতিষ্ঠৎ তমেৱ পোতং ৱযম্ আরুহ্য যাত্রাম্ অকুর্ম্ম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဣတ္ထံ တတြ တြိၐု မာသေၐု ဂတေၐု ယသျ စိဟ္နံ ဒိယသ္ကူရီ တာဒၖၑ ဧကး သိကန္ဒရီယနဂရသျ ပေါတး ၑီတကာလံ ယာပယန် တသ္မိန် ဥပဒွီပေ 'တိၐ္ဌတ် တမေဝ ပေါတံ ဝယမ် အာရုဟျ ယာတြာမ် အကုရ္မ္မ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 itthaM tatra triSu mAsESu gatESu yasya cihnaM diyaskUrI tAdRza EkaH sikandarIyanagarasya pOtaH zItakAlaM yApayan tasmin upadvIpE 'tiSThat tamEva pOtaM vayam Aruhya yAtrAm akurmma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:11
9 अन्तरसन्दर्भाः  

itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|


tatsthānād itāliyādeśaṁ gacchati yaḥ sikandariyānagarasya potastaṁ tatra prāpya śatasenāpatistaṁ potam asmān ārohayat|


tasmātte'smākam atīva satkāraṁ kṛtavantaḥ, viśeṣataḥ prasthānasamaye prayojanīyāni nānadravyāṇi dattavantaḥ|


tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|


tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|


devatābaliprasādabhakṣaṇe vayamidaṁ vidmo yat jaganmadhye ko'pi devo na vidyate, ekaśceśvaro dvitīyo nāstīti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्