Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yirūśālamanagare tadakaravaṁ phalataḥ pradhānayājakasya nikaṭāt kṣamatāṁ prāpya bahūn pavitralokān kārāyāṁ baddhavān viśeṣatasteṣāṁ hananasamaye teṣāṁ viruddhāṁ nijāṁ sammatiṁ prakāśitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যিৰূশালমনগৰে তদকৰৱং ফলতঃ প্ৰধানযাজকস্য নিকটাৎ ক্ষমতাং প্ৰাপ্য বহূন্ পৱিত্ৰলোকান্ কাৰাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিৰুদ্ধাং নিজাং সম্মতিং প্ৰকাশিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যিরূশালমনগরে তদকরৱং ফলতঃ প্রধানযাজকস্য নিকটাৎ ক্ষমতাং প্রাপ্য বহূন্ পৱিত্রলোকান্ কারাযাং বদ্ধৱান্ ৱিশেষতস্তেষাং হননসমযে তেষাং ৱিরুদ্ধাং নিজাং সম্মতিং প্রকাশিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယိရူၑာလမနဂရေ တဒကရဝံ ဖလတး ပြဓာနယာဇကသျ နိကဋာတ် က္ၐမတာံ ပြာပျ ဗဟူန် ပဝိတြလောကာန် ကာရာယာံ ဗဒ္ဓဝါန် ဝိၑေၐတသ္တေၐာံ ဟနနသမယေ တေၐာံ ဝိရုဒ္ဓါံ နိဇာံ သမ္မတိံ ပြကာၑိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yirUzAlamanagarE tadakaravaM phalataH pradhAnayAjakasya nikaTAt kSamatAM prApya bahUn pavitralOkAn kArAyAM baddhavAn vizESatastESAM hananasamayE tESAM viruddhAM nijAM sammatiM prakAzitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:10
17 अन्तरसन्दर्भाः  

paścāt taṁ nagarād bahiḥ kṛtvā prastarairāghnan sākṣiṇo lākāḥ śaulanāmno yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|


tasya hatyākaraṇaṁ śaulopi samamanyata| tasmin samaye yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ preritalokān hitvā sarvve'pare yihūdāśomiroṇadeśayo rnānāsthāne vikīrṇāḥ santo gatāḥ|


kintu śaulo gṛhe gṛhe bhramitvā striyaḥ puruṣāṁśca dhṛtvā kārāyāṁ baddhvā maṇḍalyā mahotpātaṁ kṛtavān|


tasmāt sarvve śrotāraścamatkṛtya kathitavanto yo yirūśālamnagara etannāmnā prārthayitṛlokān vināśitavān evam etādṛśalokān baddhvā pradhānayājakanikaṭaṁ nayatītyāśayā etatsthānamapyāgacchat saeva kimayaṁ na bhavati?


tataḥ paraṁ śaulo yirūśālamaṁ gatvā śiṣyagaṇena sārddhaṁ sthātum aihat, kintu sarvve tasmādabibhayuḥ sa śiṣya iti ca na pratyayan|


tataḥ paraṁ pitaraḥ sthāne sthāne bhramitvā śeṣe lodnagaranivāsipavitralokānāṁ samīpe sthitavān|


tataḥ pitarastasyāḥ karau dhṛtvā uttolya pavitralokān vidhavāścāhūya teṣāṁ nikaṭe sajīvāṁ tāṁ samārpayat|


īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ preritanāma dharttum ayogyastasmāt preritānāṁ madhye kṣudratamaścāsmi|


purā yihūdimatācārī yadāham āsaṁ tadā yādṛśam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvopadravaṁ kurvvan yādṛk tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


mama dṛṣṭigocarasthā sā nārī pavitralokānāṁ rudhireṇa yīśoḥ sākṣiṇāṁ rudhireṇa ca mattāsīt tasyā darśanāt mamātiśayam āścaryyajñānaṁ jātaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्