Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् योऽपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज्ञापनं रोमिलोकानां रीति र्नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততোহম্ ইত্যুত্তৰম্ অৱদং যাৱদ্ অপোদিতো জনঃ স্ৱাপৱাদকান্ সাক্ষাৎ কৃৎৱা স্ৱস্মিন্ যোঽপৰাধ আৰোপিতস্তস্য প্ৰত্যুত্তৰং দাতুং সুযোগং ন প্ৰাপ্নোতি, তাৱৎকালং কস্যাপি মানুষস্য প্ৰাণনাশাজ্ঞাপনং ৰোমিলোকানাং ৰীতি ৰ্নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততোহম্ ইত্যুত্তরম্ অৱদং যাৱদ্ অপোদিতো জনঃ স্ৱাপৱাদকান্ সাক্ষাৎ কৃৎৱা স্ৱস্মিন্ যোঽপরাধ আরোপিতস্তস্য প্রত্যুত্তরং দাতুং সুযোগং ন প্রাপ্নোতি, তাৱৎকালং কস্যাপি মানুষস্য প্রাণনাশাজ্ঞাপনং রোমিলোকানাং রীতি র্নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတောဟမ် ဣတျုတ္တရမ် အဝဒံ ယာဝဒ် အပေါဒိတော ဇနး သွာပဝါဒကာန် သာက္ၐာတ် ကၖတွာ သွသ္မိန် ယော'ပရာဓ အာရောပိတသ္တသျ ပြတျုတ္တရံ ဒါတုံ သုယောဂံ န ပြာပ္နောတိ, တာဝတ္ကာလံ ကသျာပိ မာနုၐသျ ပြာဏနာၑာဇ္ဉာပနံ ရောမိလောကာနာံ ရီတိ ရ္နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatOham ityuttaram avadaM yAvad apOditO janaH svApavAdakAn sAkSAt kRtvA svasmin yO'parAdha ArOpitastasya pratyuttaraM dAtuM suyOgaM na prApnOti, tAvatkAlaM kasyApi mAnuSasya prANanAzAjnjApanaM rOmilOkAnAM rIti rnahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:16
11 अन्तरसन्दर्भाः  

yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;


tasya vākye na śrute karmmaṇi ca na vidite 'smākaṁ vyavasthā kiṁ kañcana manujaṁ doṣīkaroti?


tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā etāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamenaṁ preṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|


tavāpavādakagaṇa āgate tava kathāṁ śroṣyāmi| herodrājagṛhe taṁ sthāpayitum ādiṣṭavān|


tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्