Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāpte sati phīlikṣo yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 কিন্তু ৱৎসৰদ্ৱযাৎ পৰং পৰ্কিযফীষ্ট ফালিক্ষস্য পদং প্ৰাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীৰ্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 কিন্তু ৱৎসরদ্ৱযাৎ পরং পর্কিযফীষ্ট ফালিক্ষস্য পদং প্রাপ্তে সতি ফীলিক্ষো যিহূদীযান্ সন্তুষ্টান্ চিকীর্ষন্ পৌলং বদ্ধং সংস্থাপ্য গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ကိန္တု ဝတ္သရဒွယာတ် ပရံ ပရ္ကိယဖီၐ္ဋ ဖာလိက္ၐသျ ပဒံ ပြာပ္တေ သတိ ဖီလိက္ၐော ယိဟူဒီယာန် သန္တုၐ္ဋာန် စိကီရ္ၐန် ပေါ်လံ ဗဒ္ဓံ သံသ္ထာပျ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:27
15 अन्तरसन्दर्भाः  

tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|


tasmād yihūdīyāḥ santuṣṭā abhavan iti vijñāya sa pitaramapi dharttuṁ gatavān|


tavāpavādakagaṇa āgate tava kathāṁ śroṣyāmi| herodrājagṛhe taṁ sthāpayitum ādiṣṭavān|


anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|


tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|


yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|


kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?


tata āgrippaḥ phīṣṭam avadat, yadyeṣa mānuṣaḥ kaisarasya nikaṭe vicārito bhavituṁ na prārthayiṣyat tarhi mukto bhavitum aśakṣyat|


itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan,


sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣebhyo rocituṁ yate? yadyaham idānīmapi mānuṣebhyo ruruciṣeya tarhi khrīṣṭasya paricārako na bhavāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्