Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 bahuṣu vatsareṣu gateṣu svadeśīyalokānāṁ nimittaṁ dānīyadravyāṇi naivedyāni ca samādāya punarāgamanaṁ kṛtavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 বহুষু ৱৎসৰেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্ৰৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনৰাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 বহুষু ৱৎসরেষু গতেষু স্ৱদেশীযলোকানাং নিমিত্তং দানীযদ্রৱ্যাণি নৈৱেদ্যানি চ সমাদায পুনরাগমনং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဗဟုၐု ဝတ္သရေၐု ဂတေၐု သွဒေၑီယလောကာနာံ နိမိတ္တံ ဒါနီယဒြဝျာဏိ နဲဝေဒျာနိ စ သမာဒါယ ပုနရာဂမနံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:17
14 अन्तरसन्दर्भाः  

yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


tataḥ paulastān mānuṣānādāya parasmin divase taiḥ saha śuci rbhūtvā mandiraṁ gatvā śaucakarmmaṇo dineṣu sampūrṇeṣu teṣām ekaikārthaṁ naivedyādyutsargo bhaviṣyatīti jñāpitavān|


muktipraptyarthaṁ paulena mahyaṁ mudrādāsyante iti patyāśāṁ kṛtvā sa punaḥ punastamāhūya tena sākaṁ kathopakathanaṁ kṛtavān|


yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,


ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|


etayopakārasevayā pavitralokānām arthābhāvasya pratīkāro jāyata iti kevalaṁ nahi kintvīścarasya dhanyavādo'pi bāhulyenotpādyate|


kevalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadeva karttum ahaṁ yate sma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्