Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 adhipatau kathāṁ kathayituṁ paulaṁ pratīṅgitaṁ kṛtavati sa kathitavān bhavān bahūn vatsarān yāvad etaddeśasya śāsanaṁ karotīti vijñāya pratyuttaraṁ dātum akṣobho'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अधिपतौ कथां कथयितुं पौलं प्रतीङ्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज्ञाय प्रत्युत्तरं दातुम् अक्षोभोऽभवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অধিপতৌ কথাং কথযিতুং পৌলং প্ৰতীঙ্গিতং কৃতৱতি স কথিতৱান্ ভৱান্ বহূন্ ৱৎসৰান্ যাৱদ্ এতদ্দেশস্য শাসনং কৰোতীতি ৱিজ্ঞায প্ৰত্যুত্তৰং দাতুম্ অক্ষোভোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অধিপতৌ কথাং কথযিতুং পৌলং প্রতীঙ্গিতং কৃতৱতি স কথিতৱান্ ভৱান্ বহূন্ ৱৎসরান্ যাৱদ্ এতদ্দেশস্য শাসনং করোতীতি ৱিজ্ঞায প্রত্যুত্তরং দাতুম্ অক্ষোভোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဓိပတော် ကထာံ ကထယိတုံ ပေါ်လံ ပြတီင်္ဂိတံ ကၖတဝတိ သ ကထိတဝါန် ဘဝါန် ဗဟူန် ဝတ္သရာန် ယာဝဒ် ဧတဒ္ဒေၑသျ ၑာသနံ ကရောတီတိ ဝိဇ္ဉာယ ပြတျုတ္တရံ ဒါတုမ် အက္ၐောဘော'ဘဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:10
12 अन्तरसन्दर्भाः  

yadā lokā yuṣmān bhajanagehaṁ vicārakartṛrājyakartṛṇāṁ sammukhañca neṣyanti tadā kena prakāreṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cetyatra mā cintayata;


kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?


kutracinnagare kaścit prāḍvivāka āsīt sa īśvarānnābibhet mānuṣāṁśca nāmanyata|


pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|


ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|


kintu yadi kevalaṁ kathāyā vā nāmno vā yuṣmākaṁ vyavasthāyā vivādo bhavati tarhi tasya vicāramahaṁ na kariṣyāmi, yūyaṁ tasya mīmāṁsāṁ kuruta|


tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkṛtaḥ sikandaro hastena saṅketaṁ kṛtvā lokebhya uttaraṁ dātumudyatavān,


tenānujñātaḥ paulaḥ sopānopari tiṣṭhan hasteneṅgitaṁ kṛtavān, tasmāt sarvve susthirā abhavan| tadā paula ibrīyabhāṣayā kathayitum ārabhata,


paulam ārohayituṁ phīlikṣādhipateḥ samīpaṁ nirvvighnaṁ netuñca vāhanāni samupasthāpayataṁ|


tata āgrippaḥ paulam avādīt, nijāṁ kathāṁ kathayituṁ tubhyam anumati rdīyate| tasmāt paulaḥ karaṁ prasāryya svasmin uttaram avādīt|


manobhiḥ kintu manyadhvaṁ pavitraṁ prabhumīśvaraṁ| aparañca yuṣmākam āntarikapratyāśāyāstattvaṁ yaḥ kaścit pṛcchati tasmai śāntibhītibhyām uttaraṁ dātuṁ sadā susajjā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्