Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 24:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 pañcabhyo dinebhyaḥ paraṁ hanānīyanāmā mahāyājako'dhipateḥ samakṣaṁ paulasya prātikūlyena nivedayituṁ tartullanāmānaṁ kañcana vaktāraṁ prācīnajanāṁśca saṅginaḥ kṛtvā kaisariyānagaram āgacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पञ्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजकोऽधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं कञ्चन वक्तारं प्राचीनजनांश्च सङ्गिनः कृत्वा कैसरियानगरम् आगच्छत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পঞ্চভ্যো দিনেভ্যঃ পৰং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্ৰাতিকূল্যেন নিৱেদযিতুং তৰ্তুল্লনামানং কঞ্চন ৱক্তাৰং প্ৰাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসৰিযানগৰম্ আগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পঞ্চভ্যো দিনেভ্যঃ পরং হনানীযনামা মহাযাজকোঽধিপতেঃ সমক্ষং পৌলস্য প্রাতিকূল্যেন নিৱেদযিতুং তর্তুল্লনামানং কঞ্চন ৱক্তারং প্রাচীনজনাংশ্চ সঙ্গিনঃ কৃৎৱা কৈসরিযানগরম্ আগচ্ছৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပဉ္စဘျော ဒိနေဘျး ပရံ ဟနာနီယနာမာ မဟာယာဇကော'ဓိပတေး သမက္ၐံ ပေါ်လသျ ပြာတိကူလျေန နိဝေဒယိတုံ တရ္တုလ္လနာမာနံ ကဉ္စန ဝက္တာရံ ပြာစီနဇနာံၑ္စ သင်္ဂိနး ကၖတွာ ကဲသရိယာနဂရမ် အာဂစ္ဆတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:1
15 अन्तरसन्दर्भाः  

paścāt sa yihūdīyapradeśāt kaisariyānagaraṁ gatvā tatrāvātiṣṭhat|


teṣu saptasu dineṣu samāptakalpeṣu āśiyādeśanivāsino yihūdīyāstaṁ madhyemandiraṁ vilokya jananivahasya manaḥsu kupravṛttiṁ janayitvā taṁ dhṛtvā


anena hanānīyanāmā mahāyājakastaṁ kapole capeṭenāhantuṁ samīpasthalokān ādiṣṭavān|


paulam ārohayituṁ phīlikṣādhipateḥ samīpaṁ nirvvighnaṁ netuñca vāhanāni samupasthāpayataṁ|


tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā etāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamenaṁ preṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|


tataḥ pare ghoṭakārohisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipateḥ kare samarpya tasya samīpe paulam upasthāpitavān|


tavāpavādakagaṇa āgate tava kathāṁ śroṣyāmi| herodrājagṛhe taṁ sthāpayitum ādiṣṭavān|


adya kevalaṁ dvādaśa dināni yātāni, aham ārādhanāṁ karttuṁ yirūśālamanagaraṁ gatavān eṣā kathā bhavatā jñātuṁ śakyate;


tataḥ paule samānīte sati tartullastasyāpavādakathāṁ kathayitum ārabhata he mahāmahimaphīlikṣa bhavato vayam atinirvvighnaṁ kālaṁ yāpayāmo bhavataḥ pariṇāmadarśitayā etaddeśīyānāṁ bahūni maṅgalāni ghaṭitāni,


yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|


tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|


he bhrātaro yuṣmatsamīpe mamāgamanakāle'haṁ vaktṛtāyā vidyāyā vā naipuṇyeneśvarasya sākṣyaṁ pracāritavān tannahi;


aparaṁ yuṣmākaṁ viśvāso yat mānuṣikajñānasya phalaṁ na bhavet kintvīśvarīyaśakteḥ phalaṁ bhavet,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्