Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং যিৰূশালম্নগৰং প্ৰত্যাগত্য মন্দিৰেঽহম্ একদা প্ৰাৰ্থযে, তস্মিন্ সমযেঽহম্ অভিভূতঃ সন্ প্ৰভূং সাক্ষাৎ পশ্যন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং যিরূশালম্নগরং প্রত্যাগত্য মন্দিরেঽহম্ একদা প্রার্থযে, তস্মিন্ সমযেঽহম্ অভিভূতঃ সন্ প্রভূং সাক্ষাৎ পশ্যন্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ ယိရူၑာလမ္နဂရံ ပြတျာဂတျ မန္ဒိရေ'ဟမ် ဧကဒါ ပြာရ္ထယေ, တသ္မိန် သမယေ'ဟမ် အဘိဘူတး သန် ပြဘူံ သာက္ၐာတ် ပၑျန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM yirUzAlamnagaraM pratyAgatya mandirE'ham EkadA prArthayE, tasmin samayE'ham abhibhUtaH san prabhUM sAkSAt pazyan,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:17
8 अन्तरसन्दर्भाः  

prathamato dammeṣaknagare tato yirūśālami sarvvasmin yihūdīyadeśe anyeṣu deśeṣu ca yeेna lokā matiṁ parāvarttya īśvaraṁ prati parāvarttayante, manaḥparāvarttanayogyāni karmmāṇi ca kurvvanti tādṛśam upadeśaṁ pracāritavān|


kevalaṁ tānyeva vinānyasya kasyacit karmmaṇo varṇanāṁ karttuṁ pragalbho na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|


tataḥ paraṁ varṣatraye vyatīte'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tena sārddham atiṣṭhaṁ|


arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्