Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 22:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং পৃষ্টৱানহং, হে প্ৰভো মযা কিং কৰ্ত্তৱ্যং? ততঃ প্ৰভুৰকথযৎ, উত্থায দম্মেষকনগৰং যাহি ৎৱযা যদ্যৎ কৰ্ত্তৱ্যং নিৰূপিতমাস্তে তৎ তত্ৰ ৎৱং জ্ঞাপযিষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং পৃষ্টৱানহং, হে প্রভো মযা কিং কর্ত্তৱ্যং? ততঃ প্রভুরকথযৎ, উত্থায দম্মেষকনগরং যাহি ৎৱযা যদ্যৎ কর্ত্তৱ্যং নিরূপিতমাস্তে তৎ তত্র ৎৱং জ্ঞাপযিষ্যসে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ ပၖၐ္ဋဝါနဟံ, ဟေ ပြဘော မယာ ကိံ ကရ္တ္တဝျံ? တတး ပြဘုရကထယတ်, ဥတ္ထာယ ဒမ္မေၐကနဂရံ ယာဟိ တွယာ ယဒျတ် ကရ္တ္တဝျံ နိရူပိတမာသ္တေ တတ် တတြ တွံ ဇ္ဉာပယိၐျသေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM pRSTavAnahaM, hE prabhO mayA kiM karttavyaM? tataH prabhurakathayat, utthAya dammESakanagaraM yAhi tvayA yadyat karttavyaM nirUpitamAstE tat tatra tvaM jnjApayiSyasE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 22:10
9 अन्तरसन्दर्भाः  

iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?


etādṛśīṁ kathāṁ śrutvā teṣāṁ hṛdayānāṁ vidīrṇatvāt te pitarāya tadanyapreritebhyaśca kathitavantaḥ, he bhrātṛgaṇa vayaṁ kiṁ kariṣyāmaḥ?


anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān|


tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्