Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 teṣu taṁ hantumudyateेṣu yirūśālamnagare mahānupadravo jāta iti vārttāyāṁ sahasrasenāpateḥ karṇagocarībhūtāyāṁ satyāṁ sa tatkṣaṇāt sainyāni senāpatigaṇañca gṛhītvā javenāgatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तेषु तं हन्तुमुद्यतेेषु यिरूशालम्नगरे महानुपद्रवो जात इति वार्त्तायां सहस्रसेनापतेः कर्णगोचरीभूतायां सत्यां स तत्क्षणात् सैन्यानि सेनापतिगणञ्च गृहीत्वा जवेनागतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তেষু তং হন্তুমুদ্যতেेষু যিৰূশালম্নগৰে মহানুপদ্ৰৱো জাত ইতি ৱাৰ্ত্তাযাং সহস্ৰসেনাপতেঃ কৰ্ণগোচৰীভূতাযাং সত্যাং স তৎক্ষণাৎ সৈন্যানি সেনাপতিগণঞ্চ গৃহীৎৱা জৱেনাগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তেষু তং হন্তুমুদ্যতেेষু যিরূশালম্নগরে মহানুপদ্রৱো জাত ইতি ৱার্ত্তাযাং সহস্রসেনাপতেঃ কর্ণগোচরীভূতাযাং সত্যাং স তৎক্ষণাৎ সৈন্যানি সেনাপতিগণঞ্চ গৃহীৎৱা জৱেনাগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တေၐု တံ ဟန္တုမုဒျတေेၐု ယိရူၑာလမ္နဂရေ မဟာနုပဒြဝေါ ဇာတ ဣတိ ဝါရ္တ္တာယာံ သဟသြသေနာပတေး ကရ္ဏဂေါစရီဘူတာယာံ သတျာံ သ တတ္က္ၐဏာတ် သဲနျာနိ သေနာပတိဂဏဉ္စ ဂၖဟီတွာ ဇဝေနာဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tESu taM hantumudyatEेSu yirUzAlamnagarE mahAnupadravO jAta iti vArttAyAM sahasrasEnApatEH karNagOcarIbhUtAyAM satyAM sa tatkSaNAt sainyAni sEnApatigaNanjca gRhItvA javEnAgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:31
19 अन्तरसन्दर्भाः  

kintu tairuktaṁ mahakāle na dharttavyaḥ, dhṛte prajānāṁ kalahena bhavituṁ śakyate|


anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|


kintu lokānāṁ kalahabhayādūcire, nacotsavakāla ucitametaditi|


lokā yuṣmān bhajanagṛhebhyo dūrīkariṣyanti tathā yasmin samaye yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyante sa samaya āgacchanti|


tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|


kaisariyānagara itāliyākhyasainyāntargataḥ karṇīliyanāmā senāpatirāsīt


kintu viśvāsahīnā yihūdīyalokā īrṣyayā paripūrṇāḥ santo haṭaṭsya katinayalampaṭalokān saṅginaḥ kṛtvā janatayā nagaramadhye mahākalahaṁ kṛtvā yāsono gṛham ākramya preritān dhṛtvā lokanivahasya samīpam ānetuṁ ceṣṭitavantaḥ|


kintvetasya virodhasyottaraṁ yena dātuṁ śaknum etādṛśasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāheto rājadrohiṇāmivāsmākam abhiyogo bhaviṣyatīti śaṅkā vidyate|


yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?


tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam|


tasmāt paula ekaṁ śatasenāpatim āhūya vākyamidam bhāṣitavān sahasrasenāpateḥ samīpe'sya yuvamanuṣyasya kiñcinnivedanam āste, tasmāt tatsavidham enaṁ naya|


tadā phīlikṣa etāṁ kathāṁ śrutvā tanmatasya viśeṣavṛttāntaṁ vijñātuṁ vicāraṁ sthagitaṁ kṛtvā kathitavān luṣiye sahasrasenāpatau samāyāte sati yuṣmākaṁ vicāram ahaṁ niṣpādayiṣyāmi|


sa mandiramapi aśuci karttuṁ ceṣṭitavān; iti kāraṇād vayam enaṁ dhṛtvā svavyavasthānusāreṇa vicārayituṁ prāvarttāmahi;


kintu luṣiyaḥ sahasrasenāpatirāgatya balād asmākaṁ karebhya enaṁ gṛhītvā


parasmin divase āgrippo barṇīkī ca mahāsamāgamaṁ kṛtvā pradhānavāhinīpatibhi rnagarasthapradhānalokaiśca saha militvā rājagṛhamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānīto'bhavat|


etatkāraṇād yihūdīyā madhyemandiraṁ māṁ dhṛtvā hantum udyatāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्