Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tataḥ kaisariyānagaranivāsinaḥ katipayāḥ śiṣyā asmābhiḥ sārddham itvā kṛprīyena mnāsannāmnā yena prācīnaśiṣyena sārddham asmābhi rvastavyaṁ tasya samīpam asmān nītavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ কৈসৰিযানগৰনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সাৰ্দ্ধম্ ইৎৱা কৃপ্ৰীযেন ম্নাসন্নাম্না যেন প্ৰাচীনশিষ্যেন সাৰ্দ্ধম্ অস্মাভি ৰ্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ কৈসরিযানগরনিৱাসিনঃ কতিপযাঃ শিষ্যা অস্মাভিঃ সার্দ্ধম্ ইৎৱা কৃপ্রীযেন ম্নাসন্নাম্না যেন প্রাচীনশিষ্যেন সার্দ্ধম্ অস্মাভি র্ৱস্তৱ্যং তস্য সমীপম্ অস্মান্ নীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး ကဲသရိယာနဂရနိဝါသိနး ကတိပယား ၑိၐျာ အသ္မာဘိး သာရ္ဒ္ဓမ် ဣတွာ ကၖပြီယေန မ္နာသန္နာမ္နာ ယေန ပြာစီနၑိၐျေန သာရ္ဒ္ဓမ် အသ္မာဘိ ရွသ္တဝျံ တသျ သမီပမ် အသ္မာန် နီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:16
15 अन्तरसन्दर्भाः  

parasmin divase kaisariyānagaramadhyapraveśasamaye karṇīliyo jñātibandhūn āhūyānīya tān apekṣya sthitaḥ|


tataḥ prabho rnāmnā majjitā bhavateti tānājñāpayat| anantaraṁ te svaiḥ sārddhaṁ katipayadināni sthātuṁ prārthayanta|


stiphānaṁ prati upadrave ghaṭite ye vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kevalayihūdīyalokān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|


itthaṁ tayoratiśayavirodhasyopasthitatvāt tau parasparaṁ pṛthagabhavatāṁ tato barṇabbā mārkaṁ gṛhītvā potena kupropadvīpaṁ gatavān;


bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|


pare 'hani paulastasya saṅgino vayañca pratiṣṭhamānāḥ kaisariyānagaram āgatya susaṁvādapracārakānāṁ saptajanānāṁ philipanāmna ekasya gṛhaṁ praviśyāvatiṣṭhāma|


viśeṣataḥ kupropadvīpīyo yosināmako levivaṁśajāta eko jano bhūmyadhikārī, yaṁ preritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan,


philipaścāsdodnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagare susaṁvādaṁ pracārayan gatavān|


aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्